SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३५णा www.kobatirth.org योगमुक् ॥ ३॥ सूक्ष्मेण काययोगेन । रुध्ध्वा योगं च वादरं ॥ सूक्ष्मक्रियं नाम शुक्लध्यानमा तृतीयकं ॥ ३१ ॥ ॥ अथ सूक्ष्मतनूयोग - मयोचित्र क्रियं तथा ॥ तुर्यमासाद्य सद्ध्यानं । विभुर्लोकाग्रमासदत् ॥ ३२ ॥ वाहुवल्यादयस्तेऽपि । ध्यानांतरमनुश्रिताः ॥ मुनयो विधिवत्प्रापुः । कलेन पदमव्ययं ॥ ३३ ॥ नारकाणामपि सुखं । तदोद्यो तो जगत्रये ॥ बभूव स्वामिनिर्वाण - कल्याणादचिरेण च ॥ ३४ ॥ पंचत्वात् पंचमीं प्राप्तं । गतिं वीक्ष्य विभुं नृपः ॥ अपारदुःखसंजारा-न्मूर्च्छितो न्यपतत् क्षितौ || ३५ || तातो जगत्रयत्राता । बाहुबल्यादयोऽनुजाः ॥ स्वसारौ ब्राह्मी सुंदयौं । पुंमरीकादयः सुताः ॥ ३६ ॥ ariaranच नप्तारो | दत्वा कर्महिषोऽखिवान् ॥ ययुलोकाग्रमद्यापि । जीवामि प्रियजीवितः ॥ ३७ ॥ इत्याकंदपरं नूपं । दृष्ट्वा संक्रंदनः शुचा ॥ चकार रुदितं तच्च | संक्रंदन मनूनतः ||३८|| || अनुसंक्रंदनं चान्ये । चक्रं स्त्रिदिवौकसः । तद्वीक्ष्य जरतोऽप्यासी- दो रोदनकर्मणि ॥ ३८ ॥ शोकग्रंथिविभेदाय । पूर्वादृष्टस्तदाद्ययं ॥ रोदनव्यवहारोऽनू लोकेह - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥३५०॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy