SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre शत्रुजय नेत्रशोधनः ॥ ३०॥ तस्योचैरोदनैरासी-शेदस्यपि शुचाकुला || स्फुटबैलगलजल्ल-शैला त- माहा० Ka निराश्रुमत् ।। ४० ॥ इत्याक्रांतं शुचा सम्यक् । मुमुघुमिव नूपति ॥ वीक्ष्येऽस्तहिवोधाय ।।३५१॥ । जगाविति पवित्रगीः ॥ १॥ चकीश त्रिजगत्स्वामि-सूनो सहजधारतां ॥ परित्यज्याज्ञ श्व किं । रोदिष्येवं शुचेरितः ॥ ॥ यः स्वामी जगदाधारो । जगतः स्थितिकारकः ।। जगन्नमस्यो यः शश्व-बोचनीयः कयं स हि ॥ ३ ॥ निष्टितानन्यकार्याणां । त्यक्तवंधनकमणां ॥ मुमुक्तूणां विशेषेणा-वीणोऽयं हि महोत्सवः ॥ ४५ ॥ हर्षशोकाविमौ स्वार्थ-धातको पातकोचितौ ॥ परित्यज्य निजं धैर्य । पुनरर्जय धीधन ॥ ४५ ॥ इत्याश्वास्य चकर पाणिं । शक्रः स्वाभ्यंगहेतवे । गोशीर्षचंदनैघांसि । तैरासानाययां सुरैः ॥ ६ ॥ चितामैंद्यां जिनस्यार्थे । वृत्तामिक्ष्वाकुजन्मिनां ॥ व्यस्त्रां याम्यां परेयां च । चतुरस्रां व्यधुः सुराः ॥४७॥ कोरांनोधिजलैः स्वामि-देहं संस्नाप्य वासवः ॥ संनूष्य वस्त्रानरणे-श्चिकेप शि- ॥३१॥ बिकांतरा ॥ 4 ॥ इक्ष्वाकूणां शरीराणि । तथा कृत्वा सुराः परे । परेषां च शिविकायां। न्यधुनयानगारिणां ॥ भए For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy