SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥३४८५॥ www.kobatirth.org इसम्यक्त्वशालिनः ॥ १९ ॥ श्रीलकाः पंच साधी - चतुःसहस्रसंयुताः ॥ प्रनोराकेवलो. त्पत्ते –रजायंत स्वबोधिताः ॥ २० ॥ सु | पालयित्वा व्रतात्पूर्व-लकं त्रिजगतां गुरुः ॥ जानन् स्वमोक्षकालं स । प्रापाष्टापदपर्वतं ॥ २१ ॥ तत्र शुरूप्रदेशेऽसौ । सहस्त्रैर्दशनिः स|| निर्जितामीशो - ऽनशनं प्रत्यपद्यत ॥ २२ ॥ अयोद्यानपतिः शीघ्रं । गत्वा भरतभुजे || तत्सर्वं कथयामास । रुइकंोऽस्फुटाकरं || २३ || जरतोऽपि तथावस्थं । विभुमाकार्य दुःखितः || विना यानपरीवारौ । पादाभ्यामचलद् डुतं ॥ २४ ॥ पृष्टानुधाविनां दूर चिन्महीधवः ॥ वर्षन्नश्रूणि निनृतं । कंटकाद्यैरपीतिः ॥ २५ ॥ तथावस्थांगनावर्गसहितः शोकसंगतः ॥ सहसाष्टापदं शैल - मारुरोहोच्चवेश्मवत् ॥ २६ ॥ शुर ॥ पर्यकासनसंस्थानं । रुइसर्वैदियाश्रवं ॥ प्रभुमालोक्य जरतो ऽनमदश्रुजलप्लुतः ॥ २७ ॥ स्वर्नाया यथाः । सर्वेऽपि चलितासनाः ॥ प्रदक्षिणीकृत्य विभुं । नेमुश्वोच्चशुचाकुलाः ॥ २८ ॥ एकोनाया नवत्यां च । शेषपदेषु सत्वथ || सुखमदुःखमारस्या - वसर्पिण्यां जगद्गुरुः ॥ ॥ २९ ॥ माघकृष्णत्रयोदश्यां । पूर्वाऽनी चिगे विधौ । पर्यकासनगः स्थूल- कायवाकूचि For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ३४५॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy