SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३३८ ॥ www.kobatirth.org मानं प्रापयन् रविं ॥ ९३ ॥ 1 समागतं सैन्यनायं । बुध्ध्वा बरटकोऽसुरः । युद्धाय समभूत्सयः । समं स बहुराक्षसैः || ४ || कणं तैरसुरैः सार्द्धं । युध्ध्वा वध्ध्वाथ राक्षसं ॥ स्वविमानेऽक्षिपत्सेना - नाथोऽन्ये नेशुरुत्सुकाः || ५ || सुत्रेणो जितकासीति । रैवते डुतमेत्य च ॥ चक्रिणः पादपीठाग्रे -ऽलोग्यत्कुण रयात् ॥ ७६ ॥ दीनं म्लानमुखं तीव्र - स्फुटबंधगलसं ॥ दृष्ट्वाय तं दयापूर्णः । शक्तिसिंदो जगाविति ॥ ७ ॥ यजीववधकंदोऽय-मारोपि जवतासुर । तत्पापशेः समारंजो - यमासीन्नर के फलं ॥ ए८ ॥ त्यजस्यद्यापि चेजीव- हिंसामाज्ञां च मेऽधुना ॥ मन्यसेsaयदानं त-मोचयामि न संशयः ॥ ॥ स्वशिरोऽलंकृतिं स्वामिन् । कर्त्तास्मि तव शासनं ॥ इत्युक्तियुक् स तो -ऽमोचयच्चक्रिणो नृपः ॥ ७०० || रक्षोऽपि स्व गिरावादि-नायकारिष्टनेमिनोः || प्रासादौ मेरुवतुंगा - वकार्षी. दर्षवर्षणः ॥ १ ॥ तत्तटे तटिनीं चक्रे । पूर्वदिग्गामिनीं शुजां ॥ शत्रुंजयनदीबद्ध - स्पर्धा तादृक्प्रज्ञावतः ॥ २ ॥ यः स्वामिनमा दिनार्थं । नेमिनाथं नमोऽकरोत् ॥ तस्य कामं प्रदत्तेऽसौ । राक्षसः शुनमानसः || ३ || तदादि तीर्थ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ३३८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy