SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir lain Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय माहाण ॥३३७॥ विख्याता । प्रक्रीमत्सुरसंचया ॥ २॥ नदयंती दक्षियस्यां । हदिनी हृदराजिता ॥ धनप्रना- वजननी । अष्टदोषप्रमार्जनी ॥ ३ ॥ वारुण्यां सुवर्णरेखा । सत्यार्या विशदा नदी ॥ नद्यहृद्यहदवात-संजातघनशुझ्दिा ॥ ॥ लुलत्कल्लोलकमलो-दोच्या लोलेतिनिम्नगा ।। 5- यं दीनजनाऽदैन्य-करणी तीर्थसंगतः ।। ७५ ॥ एताः पर्वतसंजाता । नद्यो हृद्यहृदोज्ज्वलाः ॥ बह्वयोऽन्या अपि संत्यत्र । निर्मराशि तथा हृदाः ॥ ६ ।। अत्र विद्याधरा देवाः । किनरा अप्सरोगणाः ॥ गुह्यकाश्च वसंत्युचैः । स्वस्वसिमिविधीचया॥ ७ ॥ कोऽयं गिरिविनात्यो। वायवी दिशमाश्रितः ॥ इत्युक्तो नरतेनाह । शक्तिसिंहः पुनर्गिरं ॥ 6 ॥ स्वामिन् विद्यानृता पूर्व । बरटेन कुमेधसा ॥ संसाध्य राक्षसी विद्यां । चक्रेऽत्रैव निजा स्थितिः ॥ ७ ॥ क्रूरेणाधिष्टितः सोऽयं । स्वामिन बरटरक्षसा ॥ महाशेिष विख्यातो । नाना तेनैव तत्स्वयं ॥णान मन्यतेऽसौ उदांतो। रुशे रुज्ञसुरैर्वृतः ॥ मदाज्ञां विद्यया व्योम-गामिन्या गगनंगमी ॥ १ ॥ देशोगकरः सोऽय-मित्याकर्ण्य क्रुधातुरः॥ चक्री सुषेणमादिवत् । तऊयाय विमानगं ॥ ए ॥ चक्रिणः शासनं शीर्षे । धृत्वा सेनापतिस्ततः । स चचाल विमानेन । वि ॥३३७॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy