SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३३॥ www.kobatirth.org ततं । नाम्ना कामदमित्यपि ॥ निःकामानां च यहते । शिवश्रियमनुत्तरां ॥ ४ ॥ चक्री तमिति संस्थाप्य । राक्षसं तत्र पर्वते ॥ स्वयं नेमिजिनस्याची-कृते प्रासादमाययौ ॥ ५ ॥ ततः पंचमकल्पेशो । ब्रह्मेोऽमरकोटिभिः ॥ श्रीनेमिचैत्ये भरत -कारिते समुपागमत् ||६|| नेमिपूजापरं भक्ति-नासुरं भरतेश्वरं || जगौ स्नेहपरां वाणीं । ब्रह्मेोऽजिह्ममानसः ॥ ७ ॥ श्रीयुगादिजिनाधीश । सूनो भरतभूषण || चक्रिन् चरमदेह त्वं । जयवान् जव शाश्वतः ॥ ॥ ८ ॥ यथा श्रीवृषस्वामी । प्रथमस्तीर्थनायकः ॥ तथा त्वं प्रथमः संघ- पतिस्तीर्थप्रकाशकः ॥ ॥ पूरयन् भुवनाजोगं । त्वद्यशः क्षीरसागरः ॥ श्रस्मानपि स्वकल्लोलै - तुिं त्वरयत्यहो || १० || गिरिशत्रुंजये तीर्थ । त्वया तु प्रकटीकृतं || घनाघनं पुरो वात | इवविवोपकारिणं ॥ ११ ॥ उयंते नगे नेमिनाथस्य नवमंदिरं ॥ यदकारि विशेषेण । तन्मान्योऽसि मम ध्रुवं ॥ १२ ॥ श्रुणु पूर्वमतीतायामुत्सर्पिण्यां तदोनवः || सागराईन्मुखांनोजा-ब्रह्मशक्रोऽश्रुणोदिति ॥ १३ ॥ द्वाविंशस्यावसर्पिण्यां । जाविनो ने मिनेोऽर्हतः ॥ गणनृत्पदमासाद्य । नवान् For Private And Personal Use Only $7 Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३३५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy