SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजयतु । षष्टे षट्त्रिंशतिस्तथा ॥ नत्सर्पिण्यामिदं मान-मुञ्चत्वेऽरेषु च क्रमात् ॥ ७२ ॥ एतस्यै- Vवावसर्पिण्यां । हीयते च तथैव हि ॥ तदयं शाश्वतः शैलः । सर्वपापहरः स्मृतः ॥ ३ ॥ ॥३३॥ शेिष । कैलास नकायंतश्च । रैवतः स्वर्णपर्वतः ॥ गिरिनारनंदनश-वस्यारेष्विति चानिधाः ॥ ४ ॥ महातीर्थमिदं देव । दिव्यौषधिसमन्वितं ॥ कस्य न प्रीतिमाधने । पुष्यैरपि फलैरपि ॥ ५ ॥ जिना अनंता अत्रैयु-रेष्यति च तया परे ॥ सिषिधुः केऽपि मुनयोsीदं तीर्थमतो महत् ॥६॥ यदत्र रसकुंझानि । देवरत्नधुचित्रकाः॥ नवध्यसुखादान -मयं रैवतकस्ततः॥ ७ ॥ अत्र निरिणीनीर-सिक्ता नद्यानपादपाः॥ शिकयेवास्य तीर्थस्य । सर्व षु फलंत्यमा sun श्रीदसिडिगिरी विद्या-धरो देवगिरिस्तया ॥ एतेऽत्र पर्वता नांति । चत्वारः परितः स्थिताः ॥ ७ ॥ संवेष्ट्य रैवतमम । महासिदिसुखप्र दं॥ सुस्वामिनमिवाप्यते । सेवंते रयोऽनितः ॥ ७॥ ततो नद्यः प्रवनत । वयः पुण्या महाहृदाः ॥ जिनस्नात्रार्थजलनतू-अनावोत्रावितोदयाः ॥ ॥ ऐंद्यां दिशि श्रीदसिदि-गिर्योरस्त्यंतरा नदी । नदयंतीति ३ ३ ६ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy