SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||३३५॥ www.kobatirth.org चक्री चित्ररीमिव ॥ ६० ॥ रसज्ञयैकया किंचित् । पार्यते वक्तुमस्य न ॥ इतीव शक्तिसिंहं स । तुख्यं तद्दर्णने जगौ ॥ ६१ ॥ मेरुमें न मनोह्लादी । बंध्यो विध्याचलः खलु ॥ मुधा हिमादिः सधीची नावं नास्य यतः श्रयेत् ॥ ६२ ॥ क्रीम शैलो ह्ययं लक्ष्म्या । महासिद्धिनिकेतनं ॥ रत्नानि रसकूप्यश्च । कल्पवृक्षा इदैव यत् ॥ ६३ ॥ समवसरण - श्रियं जजति सर्वतः ॥ मध्ये चैत्यडुसंकाशं । मुख्यं शृगमिदं यतः ॥ ॥ ६५ ॥ परितः पर्वता एते । जजंते शालमालतां || चतुर्दिक्षु चतुर्द्वारा । ऊरन्निर्फरिणीधराः ॥ ६६ ॥ नित्यारीएयपि सत्वानि । यद्दसंतीह मित्रवत् || लिहेत्यन्योऽन्यमेतानि । मुक्तवैराणि चानिशं ॥ ६७ ॥ किं ॥ पश्यतः पर्वतममुं । यन्मे चित्तं प्रमोदते ॥ जाने ततस्तमोमुक्त - मेतदासी विशेषतः ॥ ६८ ॥ इत्युक्त्वा विरते चक्रि-एयवोचन्नामयन शि रः ॥ शक्तिसिंहः प्रतिध्वानै-ध्वनयन कंदरा अपि ॥ ६५ ॥ स्वामिन् शत्रुंजय गिरे - रैवतारियं जिनैः । कथितः पंचमं शृगं । पंचमज्ञानदायकं ॥ ७० ॥ श्रद्ये धनुःशतं दुःख - माख्ये तद् द्वयोजनी ॥ दश तृतीये तुर्ये च । योजनान्यथ षोडश ॥ ७१ ॥ विंशतिः सुखमाख्ये For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ३३५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy