SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ISTO ॥३३५॥ वेद्यवेदकलेदैक-शून्यता त्वत्प्रसादतः ॥ ४ ॥ नार्थयेऽन्यहिलो किंचि-द्याचे त्यामेतदेव दिमाहा | समुल्लसतु मच्चिने । त्वत्प्रसादात्परं महः ॥ ५० ॥ श्रोत्रपेयामृतं स्तोत्र-प्रेतयः सुकृती पठेत् ।। त्रिकालं यादवाधीश । स नवेत्त्वत्स्वरूपवित् ॥ ५१ ॥ करोत्करो नन्नोरत्न-चंडसूरिह दीप्यते ॥ यावत्तावत् वितौ देव । संस्तवस्तव नंदतात् ॥७॥ इति स्तुत्वा महीनायो । नेमिनाथं मुदानमत् ।। नामयन् कर्मसंजार-मपि साई स्ववर्मणा ॥ ५३ ॥ गुरुन्नक्तिपवित्रांग-स्ततो जरतनूपतिः ॥ ददावार्थजने दानं । निदानं स्वगसंपदः ॥ ५४॥ बुभुजे सारमाहारं । परिवारयुतस्ततः ॥ षट्खंमतरताधीशो। निदर्शक णमेव च ॥ ५५ ॥ तमोरूपेयमिति तां । निशामिश्यिमुइयां ॥ विवेकदीपस्तञ्चित्ते । निर वा सयउल्लसन् ॥ ५६ ॥ किंचिन्मुकुलिते वीक्ष्य । नेत्रे कुवलये नृपः॥ शुांबुनिरसिंचञ्च । ते ' बनूवतुरुयते ॥ ५७ ॥ अंतरंगस्फुरइंग-वर्णिकां दर्शयन्निव ॥ मुखरंगाय तांबूल-माददे व ॥३३॥ सुधाविभुः ॥ ॥ स ययौ दानशालायां । यवन दारिद्रयदसिषु ॥ दानमधिष्वथो वाद। पागिपंचास्यसंन ॥ एए ॥ वÉधनैश्चित्रयंती । रत्नजै रोदसीमपि ॥ शोनामश्रापश्यत् ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy