SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २५ ॥ www.kobatirth.org तिः ॥ जिनचैत्यानि महाखा-संगतानीति शाश्वतः ॥ ८६ ॥ सप्तवर्षोन्मता वर्ष-धराः षट् तत्र शाश्वताः ॥ जरतं हैमवतं च । हरिवर्षे विदेहकं || ७ || रम्यकमैरण्यवंत - वर्षा - वैरवतस्तथा । हिमवान् महाहिमवान् । निषधो नीलवानपि ॥ ८८ ॥ रूप्यश्च शिखरी वर्ष -धरा धाराधरा मी ॥ प्राच्यप्रतीच्यपाद्योधि-संगता चैत्यमंदिताः ॥ ८ए ॥ चतुः कलापकं ॥ महाविदेहमांतः । कूटलकैरलंकृतः ॥ कांचनो मेरुरित्यस्ति । पर्वतः क्षितिनानिगः ॥ ७० ॥ लक्ष्योजन उच्चत्वे । वनराजिविराजितः ॥ शाश्वतार्हचैत्यचूला - चंचनां शुशोभितः || १ || || जरतं पुण्यरितं । वयं मन्यामहे ह्यदः ॥ अपि स्युर्दुःषमाकाले । यज्जनाः पुण्यन्नाजिनः ॥ ९२ ॥ तत्र वित्रस्तनीति-निरीतिः प्रीतियुग्जनः ॥ सुराष्ट्रः सर्वराष्ट्रेषु । मुख्यदेशोऽयमुच्चते || ३ || अपोदकेऽपि शस्यानि । स्वल्पपुण्येऽपि सत्फलं ॥ कषायापगमः स्वल्प- प्रती - काराच जायते ॥ ७४ ॥ निर्दोषाणि जलान्यत्र । पवित्राः संति पर्वताः ॥ सदा रसाच्या वसुधा । सर्वधातुमयोत्तमा ॥ एए ॥ पदे पदेऽपि तीर्थानि । सर्वपापहराणि च ॥ नद्यः पवि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ २५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy