SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजय नीरौघाः । सत्पन्नावमया हृदाः ॥ए । सरांसि विकसकंधि-सरोजानि समंततः ॥ कुमा- M निशीततप्तांबु-मंहितानि यदंतरा ॥ए॥ पदे पदे निधानानि । रसकुप्यो गिरौ गिरौ ॥म॥३०॥ हामनावा औषध्यो । वृता यत्र सदाफलाः ॥ ए ॥ निष्पद्यते स्वयं धान्य-मपि पूर्वोप्तवमाघनं ॥ पवित्रा मृत्तिका यत्र । तीर्घस्नानफलप्रदा ॥ए || बजरुर्यसूर्याश्म-मौक्तिकें मणीगणाः॥ नत्पद्यते स्वयं यत्र । पजार्थ प्रथमप्रनोः ॥ ३०० ॥ रखाकरः स्फरनैः। किरन यस्य गुणानिव ॥ नृत्यत्यसार्मिहस्तै-गर्जन नक्तिपरः प्रनौ ॥१॥ तीर्थरतार्थमानीतः । सगरेणाहमत्र यत् ॥ मिमीरपिंदनेन । दसतीवेति सागरः ॥२॥ चतुर्विंशति रहत-श्चर्यत्र सुरार्चिताः ॥ चक्रवर्तिवासुदेव-बलदेवमुखा अपि ॥३॥ अनंता मुनयः सिशः । सेत्स्यत्यत्र घनाः पुनः॥ अनूवन संघपुरुषा । यत्र धर्मधुरंधराः ॥ ४ ॥ नदयो यत्र कृष्णायै-रवापि रिपुमर्दनात् ॥राजानो नीतिनिपुणा । अनूवन बहवः परे ॥४॥ लो काराधनसंलब्ध-कीर्तयोऽरिनिषूदनाः ॥ त्यागिनः सुकृताधाराः । सर्वत्र समदृष्टयः ॥ ५॥ युग्मं ॥ सदार्जवा यत्र जनाः । प्रसन्नास्या विचक्षणाः ॥ संतोषिणः सदा हृष्टा । निंदामा ॥३०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy