SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजर माहा ॥ २०॥ रसकूपी रत्नखानिः। किं प्रतावा गुहाश्च काः॥ केऽमी पंच नराः स्वामिन् । सस्त्रीका लेपनिर्मिताः ॥ ७॥ गायत्यमी केऽत्र गुणान् । नान्नेयस्य जनातिगान् ॥ दिश्यपाच्या गिरिः कोऽयं । कः प्रत्नावोऽस्य विश्रतः ॥ ८॥शंगाणि कानि कानीह। चतुर्दिक्ष पुरालि च॥ कयमत्रागतो वादिः । के लवन पुरुषोत्तमाः॥ ए॥ सेत्स्यंत्यत्र कियत्कालं । कि यापोऽस्ति पर्वतः ॥ नविष्यति कियंत्योऽत्र । नायोज्ञराः सुमेधसां ॥ ॥ इत्यादि सकलं - स्वामिन् | कृपया वक्तुमर्हसि ॥ आश्रितेषु जगत्पूज्याः। स्वयं वात्सल्यकारिणः ॥२॥ श्रुत्वेति नगवान वीरः । सौधर्मेऽमुखांबुजात् ॥ तीर्थप्रनाववृद्ध्यर्थे । नव्यानां बोधहेतवे ॥ २ ॥ श्रोतृणां पापनाशाय । गिरा गन्नीरया ततः ॥ नवाच तीर्थमाहात्म्यं । न संदिप्तं न विस्तृतं ।। ७३ ॥ कुम्मं ।। सर्वतीर्थाधिराजस्य । शत्रुजयगिरेः प्रथां । वस्तुः श्रेतु- च पुण्याय । सुरराज स्फुटं श्रुणु ॥ ॥ जंवूहीप इति दीपो । लदयोजनविस्तृतः ॥ सं-1 पूर्णशशिसंकासो । निःसपत्नश्रिया त्वयं ॥ ५ ॥ जंजुमः पल्लवौघै-नत्यन पत्रास्ति है ॥२०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy