SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1293 # www.kobatirth.org सर्वतः ॥ ७५ ॥ मंचे मंत्रेऽप्यवध्यत । रत्नज्ञाजनतोरणाः ॥ पश्यंतश्चक्रिणमिता । जानुविबात || G || सहसा दर्शनात्पत्यु-रयोध्या स्वेदिनीव सा । जलयंत्रोपचारैस्तै-रजवत्संचरिष्णुः || १ || पताकाद्भिर्विचित्रानिः । संप्राप्तं स्वपतिं चिरात् ॥ प्रशिश्लिषुरिवाल्सा | भुजैर्वहु निरुत्सुका ॥ ८२ ॥ तदा धूपघटी धूम - नूमव्याजात्पुरी जनैः ॥ चिरं स्वर्तृविरहं । विसृजंती व्यतर्कि सा ॥ ८३ ॥ प्रविष्टुकामोऽय पुरी - मारुरोह शुने कले ॥ गजरत्नं महीशक्रोऽभ्रमूवल्लनसोदरं ॥ ८४ ॥ एकेनैवातपत्रेण । तद्यशोरा शिपांडुना । शो मानो जगत्येक - पतित्व पिशुनेन सः || ८५ ॥ वीज्यमानश्चामराज्यां । हंसाभ्यामिव पार्श्वयोः ॥ श्रत्यक्षं तन्मुखांनोजं । प्राप्तायामिव मानसात् || ६ || मिश्र शुनिर्युध्यमानैरिव रत्नैरलंकृतः ॥ यथाकाभितदातृत्वात् । कल्पडुरिव जंगमः ॥ ८७ ॥ तदिग्विजय संजातविचित्रचरितोक्तिनिः ॥ स्तूयमानः प्रतिपदे । जहैरिव सुरासुरैः ॥ ८८ ॥ इयं विवेश चक्री - शो | नम्यमानः पदे पदे || गुरौर्देहेन लोकानां । चित्तांतर्नगरीमपि ॥ ८० ॥ कुलकं ॥ नेत्रैरिव जाल - त्रयमाणमिवेोत्सुकं ॥ उत्कंठया पताकानि-नृत्यंतमित्र संमदात् २३ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माढा 11:338
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy