SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१७८॥ www.kobatirth.org || ५० ॥ कचिदिमलिश्यामं । क्वचित्स्फटिकनिर्मलं ॥ पद्मरागैः क्वचितं । क्वचित्पीतं चाटकैः ॥ १ ॥ चित्रवर्णं प्रधानान - मेकविंशतिभूमिकं ॥ प्रासादं वसुधावीशः । पैप्राप क्रमादथ || २ || विनिर्विशेवकं ॥ वेदिकायां पदं न्यस्य । गजादवततार सः ॥ केसरीव नगोत्संगा - दवतेरुः परेऽपि च ।। ९३ ।। प्रतीचन् प्रानृतान्येव । प्रणामादनु तान्नरान् ॥ संज्ञाप्रमाणः प्रीत्युक्तया । कणं तत्रैव तस्थिवान् ॥ ए४ ॥ षोमशापि सहस्राणि । स्वाधिष्ठायकदेवताः ॥ विसृज्य भरतस्वामी | संपूज्य च यथोचितं ॥ ए५ ॥ तद्द्वात्रिंशतिराज - सहस्राणि च नूपतिः पुरोधसं गृहपतिं । वर्द्धकिं विससर्ज च ॥ ए६ ॥ सूदानां स त्रिष्टीनि । शतानि त्रीणि जूपतिः ॥ स्वस्थानायादिशद् दृष्ट्या - लानायेव गजा दिकान् || 3 || श्रेष्टिनोsटादश लि-मलीडुर्गपालकान् ॥ व्युत्सृजत्सार्थवाहान-युत्सवांतेऽतिश्रीनिव ॥ ए८ ॥ शक्रः शच्येव सहितः । स्त्रीरत्नेन सुनइया ॥ त्रिंशतासहस्त्रैश्च । राज्ञीनां राजजन्मिनां ॥ 300 || तावतीनिर्जनपदा-ग्रणी कन्याभिरावृतः ॥ पात्रैत्रिंशतोपास्त-स्तावन्निर्नाटकैरपि ॥ १ ॥ मणिरत्न शिलाश्रेणि- विश्राणितदृगुत्सवं ॥ प्रासा ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ १३७॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy