SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माटro शबुंजय बोपभुंक्च त्वं । यश्राकामममारतं ॥ ६० ॥ वशं यातेषु निधिषु । व्यधादष्टाहिकोत्सव || च. क्री कल्पितकल्पा-ददौ दानं निजेवया ॥६॥ नृपाझया सुषेणोऽय । गंगादक्षिणनिष्कुटर MP६॥ लीलयैव साधयित्वा । पुनस्तत्पदमाप्तवान् ॥ ७॥ कियत्कालं स्थितस्यात्र । चक्रिणास्तत्र सम्मदात् ॥ चक्ररत्नमयोख्यापू:-प्रति प्रचलति स्म खे ॥ १ ॥ षट्खममेदिनीनाथः । सुरासुरनरैर्वृतः ।। अखंकाज्ञः कियहिनै-रयोध्यासविषं ययौ ॥७२॥ चतुरशीत्येनलहै-स्ता वनिश्च हयैरथैः ॥ नटानां यात्मवत्याः । कोटिन्निः परिवारितः ॥ ३३ ॥ आद्यप्रयाणदिवसाJA दतिक्रांतेषु सत्स्वथ ॥ षष्टिवर्षसहस्रेषु । चक्री स्वपुरमाप्तवान् ॥ ४॥ अविदूरे विनीताया-श्चक्री सैन्यं न्यवेशयत् ॥ तदधिष्टायिनी देवी। प्रति चक्रेऽष्टम सपः॥ ५॥ निर्गत्य पौषधागारा-दभ्रादिव दिवाकरः॥ चकार पारणं चक्री कारणं सर्वसंपदां ॥७॥ अयोध्यायां त्वबंध्यंत । तोरणानि पदे पदे ॥ काश्मीरकुंक्रमांनोनि-रासेश्च महीं जनाः ॥ ७ ॥ अचित्रीयंत वेश्मानि । नारतैश्चरितैरिव ॥ सन्मंगलध्वनिचयः। सर्वत्र प्रससार च॥ ७पर्यधीयंत वासांसि । लोकैदर्षानुमानतः॥ विचक्रिरे महामंचा। स्वर्णस्तश्च ॥१६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy