SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादाए मथुजय स टंकार-मकारयदिलाविभुः ॥ ॥ अमंदमंदराम्य-देनोधिरवनिष्टुरं ।। टंकारं ध- K नुपः श्रुत्वा । चुक्षुने त्रिजगन्मनः ॥ ४२ ॥ प्रत्यासत्या रवेस्त्रस्य-३श्याष्टंकारतस्ततः॥ न॥१६॥ न्मार्गगमनादेक-मतश्चक्रमनंक्त तत् ।। ४३ ॥ बाधिर्य टंकृतेः प्राप्य । कर्णेषु किल तधिं ॥ तदादि चक्षुःश्रवसो । विख्यातास्तेन पन्नगाः ॥ ४॥ बिलादिवेषुधेर्वाणं । भुजंगमिव जीपणं ॥ सुरासुरक्षानकर-माचक महीश्वरः ॥ ४५ ॥ सिंहकर्णिकया मुष्ट्या। निजनामांकितं शरं ॥ सिंजिन्यां निदधे वज-मवरिपुराजिषु ॥ ४६ ॥ रथे वीरावतंसोऽयं । मेरौ चंममरीचिक्त् ॥ शुशुने वागकिरणैः । शोषयन वैरिपब्बल ॥ ७ ॥ शिलीमुखं शत्रुमखं। नखांशुकवचोज्ज्वलं ॥ कर्णान्यर्ण महीजानि-रानिनाय सपक्षकं ॥४०॥ आकुंचितैकपादेन । तूपान्यां पकमानिव ॥ तीक्ष्णबाणायचंचूवान् । गुरुत्मानिव तर्कितः ॥ भए । शो. पयिष्यति मामेष । नदिधीर्षति मामितः॥ किमित्याशंक्यत तदा । वीक्ष्य पायोनिधि ॥५०॥ दिक् पूर्व पूर्ववहाक्ष्य । विन्यती पूर्वपर्वतं ॥ अंतरा निदधे मुग्धा । तद्वाणौजो न जानती ॥ ५५ ॥ बहिः-पुंखाग्रमध्येषु । नागासुरगरुत्मनिः॥ श्रितमश्विकुंठं य-E For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy