SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १४७ ॥ www.kobatirth.org ससर्ज नृपः शरं ॥ ५२ ॥ तमिषु वीक्ष्य यत् क्षुब्ध-स्तदा स लवणांबुधिः ॥ अद्यापि हि तदत्र्यस्तं । स्मरत्येव चलोर्मिभिः ॥ ४३ ॥ वज्रपाणेः कराइजं । किमन्येति क्रुधा पुनः ॥ इत्याशंकितमालोक्य । पर्वतैरपि तोयमैः ॥ ५४ ॥ नृत्सालयेन जलनिधे-र्जलमाकाशगामिनः । विद्याधरानजिनया- वासयत्र तिवेगवान् ॥ ५५ ॥ नीले विहायसि कप-त्रिव सौवर्णमात्मनः ॥ विद्युवोको । धराखंमलमोचितः ॥ ५६ ॥ योजनानि द्वादशापि । व्यतिक्रम्य स मार्गणः ॥ सनायां मागधेशस्य । हृदि शल्यमिवापतत् ॥ ५७ ॥ ॥ सहसा शरसंपात -संघट्टनसमुद्भवः ॥ रत्नसिंहासनाइह्निः । स्फुलिंगान् सर्वतो ऽमुचत् ॥ ए८ ॥ स एव तस्य क्रोधाने-रुपादानपदं दधौ ॥ ताज्यडुममूलानि - रशंकि तु सुरैरयं ॥ ॥ ५९ ॥ तन्निरीक्ष्य कथं संस- जूदालेख्यगेव सा || बारापका निवातेन । चिनदीपोऽचलत्परं ॥ ६० ॥ नर्त्तयन् नासिकां कुर्वन् । गुंजापुंजारुकले || श्रमितः स्वकापडुं । विपल्लवमिव सृजन ॥ ६१ ॥ वसित्रयं त्रिधा कोप- सूचकं सोऽलके दधत् ॥ स्फुरदोष्टपुटः कोपाचकर्षायुधमुच्चकैः ॥ ६२ ॥ सुवाच च स्वकोपानि ज्वालामालानुकारिणीं !! ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १४७ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy