SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १४५ ॥ www.kobatirth.org पः ॥ चक्रे मुनिरित्यक्त - सर्वसावध कारणः || ३० ॥ अष्टमांते नृपः पूर्ण-पौषधो पौषधीकसः ॥ शरदचा दिवादित्यो । निर्ययावधिकद्युतिः ॥ ३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir यथाविविकृतस्नानो । जिनमानर्च्य चक्रिराट् ॥ निःशेषक्षुदेवानां । प्रीतये च बलिं व्यधातू ॥ ३२ ॥ जयत्पताकं दिव्यास्त्र -श्रेणिनिः शस्त्रधामवत् ॥ ग्रहयंतं दशदिशां । लक्ष्मी घंटारणत्कृतैः ||३३|| युक्तं तु तुरगैर्वल्गा-कृष्टास्यैर्गरुमैरिव ॥ प्रसन्निवैरिदर्पाहिं । रथमध्यास्त नूपतिः ॥ ३४ ॥ ॥ मातलिर्वासवस्येव । तीक्ष्णरश्मे शिवारुणः ॥ जावविन्नृपतेरासीत् । सारथिस्तस्य संगरः || ३५ ॥ रश्मिचालनमात्रेणोत्पततः पूर्वसागरं । निन्युईया रयानूप- मुदयायेव जास्करं ||३६|| तीरडुमपतत्पत्रं । निर्घोषत्रस्तनक्रकं ॥ नाजिदघ्नं रथेनांनः सोऽन्यगाहत वारिधेः || ३७ ॥ वमवांगजवातेन । वमवानलशं किना || निर्घोषेणापि संक्षुब्धं । तदा जलधिनामुना ॥ ३८ ॥ धनदेनाश्रितं मध्ये | वासवेनाटवीतटे || पंचमींदुशमं चक्रे । सोऽधिज्यं च शरासनं ॥ ३७ ॥ रिपुप्रासप्रयाणार्थं । पटदध्वनिलोदरं ॥ धनुर्वेदका रमिया - कृष्ण किंचितरासमं ॥ ४० ॥ संक्षुब्धलवणांनोधिं । स्फुटत्सैकत पर्वतं ॥ त्रस्यन्नकं १८ For Private And Personal Use Only मादा० ॥ २४८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy