SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १००५॥ 94 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नादिषु जिन - प्रासादान् स विनिर्ममे ॥ ४८ ॥ दुर्गाणि चतुरशीति । तावत्यपि तटानि च ॥ द्वात्रिंशत्सहस्रयुतं । ल ग्रामान् भुनक्ति सः ॥ ४५ ॥ सप्तलक्षं तुरंगाणां । सप्तशत्यश्व कुंजिनां ॥ तावतां स्पंदनानां च । महीपालोऽनवत्प्रभुः ॥ ५० ॥ दत्वा राज्यं स्वपुत्राय । श्रीपालायाथ नूपतिः ॥ संसारविमुखो जज्ञे । चतुर्वर्षशतीमनु ॥ ५१ ॥ जलदुर्गयुत सिंधु-देशं शस्यैकवधिं ॥ स ददौ वनपालाय । देवपालस्य सूनवे ॥ ५२ ॥ इत्थं पुण्यरं घराघववरः कृत्वा विवेकान्वितं । श्रीशत्रुंजयपर्वतं दयितया युक्तः समासाद्य सः ॥ श्रीकीर्तेर्मुनिनायकाद्व्रतविधिं लब्धा निजायुःकये। मुक्तिं माप तदोदितेन विमलज्ञानेन सप्रासितः ॥ ५३ ॥ तस्यान्वये सुरपते रिपुमल्ल एव । राजा यशः सुकृतसंचयशुचिः ॥ धन्योऽयमेव ननु रैवतपार्श्ववासी । मुक्तिं गमिष्यति नवैस्त्रिभिरनुतश्रीः । ५४| सर्वकामफलं स्मृतेरिदं । शाश्वतं जयति तीर्थमादिमं ॥ देवराज महिमा न पार्यते । वक्तुमस्य सुरहस्यवेदिनिः ॥ एए ॥ सूर्योद्यानमिदं सुरेंककुनि प्रोन्ननानाडुमं । सिकाईतिमानतिस्मृतितां सर्वाशुनध्वंसकृत् ॥ सूर्यावर्तमपारसौरनत्तर भ्राजिष्णुनीरं महा For Private And Personal Use Only मादाण || १ory || ११२
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy