SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा० नेमतुनक्तिनिरौ ॥ ३३ ॥ राजा कराच्यामुद्दधे । तावुलौ दितिसंगिनौ॥ तनयो नयधर्मा- न्यां । पहाविव निजौ गुणी ॥ ३७॥ प्रालिलिंगेऽनुरागण । तैमियः प्रीतिनिर्नरैः॥ तदा । सा वाचमतिवर्तते ॥३५॥ आरुह्य करिणं राजा-प्यारोह्य तनयावथ ॥ अविशत्स्वपुरं प्रोच्चै-दददर्थिजने धनं ॥ ४० ॥ नचान मंचान् ध्वजवातान् । हृद्या वंदनमालिकाः॥ संगीतं च प्रेक्ष्यमाणाः। प्रापुस्ते राजमंदिरं ॥४१॥ सत्कृत्य खेचरौ राजा हिरण्येन्जहयादिन्तिः ॥ सत्प्रीत्याय निजं स्थानं । प्रापयत्सपरिवदौ ॥४२॥ तस्मिन्नेव दिने राजा । तस्मै राज्यमदान्मुदा ॥ ज्यायप्तानुमतायासौ । गुणज्यायानितीरिणा ॥ ३ ॥ प्राप्य राज्यं गुणप्राज्यं । पालयनयतः प्रजां ॥ महीपालो यशःकोशा-नपूरयदखंमितान् ॥ ४ ॥ तस्मिन् कुर्वति साम्राज्यं । नानयो न रिपोर्नयं ॥ न उनि न रोगाणां । संन्नवोऽनून्महीतले ॥ ५ ॥ जलवा वांछितां वृष्टिं । वायवस्तापनिग्रहं ॥ कुमाः फलानि पूर्णानि । तेनु- स्तस्मिन महीपतौ ।। ४६ ॥ कृत्रिमेष्वध नित्येषु । चैत्येषु युवतीसखः॥ विद्यया स खगामिन्या- पूजयत् जिननायकान् ॥ ४ ॥ शत्रुजयोऊयंतादि-शैलेषु नगरेष्वपि ॥ ग्रामोद्या १११ %3D For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy