SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kallassagansar Gyanmandir शाजय मादा० कु चैतदितः प्रत्नावसुन्नगं निःशेषकुष्टापहं ॥ ५६ ॥ ॥ इतिश्रीधनेश्वरसूरिविरचिते महातीर्थ श्रीशत्रुजयमाहात्म्ये महीपालच. रित्रवर्णनो नाम हितीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ तृतीयः सर्गः प्रारभ्यते ॥ ये राज्यावसरे निरीक्ष्य युगदृष्टारविंदैः पयो-जन्मान्ने जलवर्जितानि जलजान्यासादयंति क्षिति ॥ बुध्ध्वेत्थं किल नांगरागचकितैः सिक्ते पयोतिः पदे ॥ स्यातां ते प्रथमप्रनोनवमहातापछिदे सर्वदा ॥ १ ॥ संक्षिप्तो महिमा ह्येष । तीर्थस्यास्य सुराधिप । पुनः प्रनाववैचित्र्यं । यथोत्पन्न निशम्यतां ॥२॥ अनंतकालजन्मेदं । तीर्थ न च विनश्वर ॥ अधुना त्ववसर्पिण्यां । यथाभूत श्रुणु तत्कयां ॥३॥ इतश्च जंवूधीपेऽस्मिन्न । भरताई च दक्षिणे ॥ गंगासिंध्योर्मध्यदेशे । वर्तमानेषु युग्मिषु ॥४॥ विमलेजाधिरोहत्वा-बाना विमलवाह ॥३॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy