SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ धर्मस्य विषये चित्तं यथाबोधं नियोजयन् । प्रशस्यां तनुते जीव-स्सहज भाव्यमानताम् ॥९७॥ धर्मस्य विषयेऽपि स्या-दभिप्रायप्रवर्तनम् । धर्मार्थघटनाऽपि स्या-दन्तरंगसुखावहा ॥९८॥ धर्मं चानुसरन्नव्यः प्रतिभावोऽपि संभवेत् । तदत्था धर्मविस्तार-कारिणी च प्रतिक्रिया ॥९९॥ अशुभाद्विषयाज्जाता दुष्टा भवपरम्परा । शुभाद्धि विषयाज्जाताद् धर्माद् ध्वस्ता भवेद् ध्रुवम् ॥१००॥ वर्धमानो विशद्धश्चाऽभिप्रायो धर्मगोचरः । विषयाविषयो भूयाद् धर्मसिद्धिर्भवेत्तदा ॥१०१॥ अनुकूलत्वधीहे प्रतिकूलत्वधीरपि । घटनाऽभावतोऽर्थानां न भवेद् द्वन्द्वनाशतः ॥१०२॥ ७४ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy