SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वार्धक्यश्रान्तदेहस्य शय्यामात्रस्थितेर्यथा । उत्थानादिविचारोऽस्ति प्रवृत्तिस्तु न दृश्यते ॥१९॥ एवमेकाक्षजीवानां प्रतिभावेषु सत्स्वपि । देहानुरूप्यवंध्यत्वाद् न वर्तन्ते प्रतिक्रियाः ॥२०॥ सदा संगो निमित्तानां भाव्यमानत्वमात्मनः । प्रतिभावसमुत्पादः संसारस्य पदत्रयम् ॥२१॥ भाव्यमानत्वसापेक्षावन्यौ स्तस्तेन धर्मिणा । भाव्यमानत्वविषये कर्तव्यं परिवर्तनम् ॥२२॥ आत्माऽयं चेतनाशाली देहेन्द्रियमनोमयः । प्रतिकूलानुकूलेषु संवेदेषु प्रवर्तते ॥२३॥ मामानन्दोऽभवत् किंवाऽनिष्टं मामिदमापतत् । इत्याकारविचाराणा-मुद्बोधो भाव्यमानता ॥२४॥ ३ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy