SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २४ आत्मानं तु स्पृशत् कर्म प्रकृत्यष्टकभेदवत् । आत्मनो गुणघाती स्याद् मुखे न्यस्तं विषं यथा ॥६७॥ कर्मणा ह्यात्मशक्तीनां पराभूतिः पराऽभवत् । कर्मसाम्राज्यनाशार्थं युज्यते परिवर्तनम् ॥६८॥ प्रथमं ह्यत्र कर्तव्यं संस्कारे परिवर्तनम् । आत्मनः पुरुषार्थेण साध्यमानं फलप्रदम् ॥६९॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy