SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ यद्यहं तमवाप्नोमि तन्मे जन्मकृतार्थता । तन्मार्गस्यावबोधाय जागर्तु पात्रता मयि ॥१९॥ रोगे रोगत्वधीर्यद्वद् भवेद् भैषज्यकारणम् । एवं दोषत्वधीर्दोषे तन्निवारणकारणम् ॥२०॥ मिथ्यात्वमोहनीयजो विचारश्चारुचित्तजः । लभ्यते विशदानन्दो येन सद्भाग्यवानसौ ॥२१॥ कर्मानुवर्तितो जीव-परिणामो विसंगतः । धर्मानुवर्तिताज्जीव-परिणामाद्धि बाध्यते ॥२२॥ तत्कर्मोदयवैफल्य-साधनं तत्त्वचिन्तनम् । यथा येन च कर्तव्यं तथा तेन प्रदर्श्यते ॥२३॥ क्षायोपशमिको धर्मा-भ्यासजन्यो निरन्तरः । क्रियानिष्ठो विचारस्स्याद् दोषहृद् गुणनिर्मितिः ॥२४॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy