SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ संसारैकसमाधीनं चित्तमासीदनादितः । ग्रन्थानां मुहुरभ्यासात् तच्छुभाध्यासितं भवेत् ॥४९॥ यथा यथा भवेत् पाठस्तथा मिष्टो रसस्त्रवः । रसादेकाग्रतासिद्धि-रात्मशुद्धिस्ततः परा ॥५०॥ ग्रन्था हि तत्त्वचिन्तासु योजनीया स्थिरात्मना । स्मृत्येकगोचरा नैव विधातव्या मनीषिणा ॥५१॥ ये गुणा अवगम्यन्ते लभ्यन्ते ते कथं मया । दोषा ये केऽपि लक्ष्यन्ते त्याज्यन्ते ते कथंतया ॥५२॥ ज्ञेयं विज्ञाय कर्तव्ये समद्योगो विधीयते । इत्यादिभावनां धृत्वा स्वाध्यायस्सेव्यते सदा ॥५३॥ सुदेवे सद्गुरौ नित्यं सद्धर्मे करणं शुभम् । दान-शील-तपो-भावास्सदाचारो व्रतान्यपि ॥५४॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy