SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ९० किं कार्य तत् कथं कार्यं कदा कार्यं च तत् कियत् । तच्छ्राद्धविधिना ज्ञात्वा धर्मचातुर्यवान् भव ॥३७॥ द्रव्यसप्ततिका सप्त- क्षेत्रमंत्रसभा प्रभोः । व्यवस्थाश्चैव तभंग-विपाका यत्र चर्चिताः ॥३८॥ ज्ञातं जीवविचारेण भवचक्रं दुरन्तकम् । भवभीतिस्समुत्पन्ना प्रतिषिद्धा विराधना ॥ ३९॥ नवतत्त्वावबोधेन ज्ञेयोपादेय- हेयगः । विवेको लभ्यते पाप-प्रवृत्तिप्रतिबन्धकः ॥४०॥ षडावश्यकसूत्रेषु महार्थेष्वेकचित्तता । साधनाप्राणभूतेषु साधनीया सदाशयात् ॥४१॥ तत्त्वार्थसूत्रमुत्तुंगं शृंगं सद्द्बोधभूरुहः । वर्तिन्यो वृत्तयो यत्र विविधास्सूरिनिर्मिताः ॥४२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy