SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीदशलक्षण धर्म । १०० ] 111 ॐ ह्रीं अर्हन्मुख० पुप्पं० ॥ ४ ॥ सोमालिकासघृतफेनकस्वादखाद्यैः । सन्मोदकैर्बटकमंडकधार्तपूरैः ॥ अन्यैरनेकरचनैश्चरुभिर्जिनोक्तं । सूक्तामृतैरिव वृपं मधुरैर्महामि ॥ ५ ॥ ॐ ह्रीं अर्हन्मुख चरुं० ॥ ५ ॥ हैयंगवीनहिमरश्मिसुगंधतैल | माणिक्यमण्यरुचिभूरितरप्रदीपैः ॥ मिथ्या कुवोधकुचरित्रतमोविनाशं । धर्म यजे जगदनिंद्यपदेऽर्चयामि ॥ ६ ॥ ॐ ह्रीं अर्हन्मुख० दीपं० ॥ ६ ॥ गोशीर्षकृमिजग्मसुरेन्द्रदारु । 11 Jald कर्पूरयावनलवंगजटादिमिश्रं ॥ धूपं ददामि मदनारिविनाशहेतोः । धर्माय कर्मकरिकेसरिणे शुभाप्त्यै ॥ ७ ॥ ॐ ह्रीं अर्हन्मुख ० धूपं० ॥ ७ ॥ श्रीमत्कपित्थकरकक्रमुकाम्रजंबु, जंबीरकंटकीफलोत्तमनालिकेरै । कुष्माण्डका म्रकदली वरबीजपूरैः संपूजयामि जिनधर्ममनल्पसिद्धैः ॥ ८ ॥ ॐ ह्रीं अर्हन्मुख० फलं ॥ ८ ॥
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy