SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ व्रतोद्यापन । - [९९ m. ... ... .........mannamwom संवौषट् ( आह्वाननं ), ॐ ह्रीं अर्हन्मुखकमलसमुधृत दशलाक्षणिकधर्म अत्र तिष्ठ तिष्ठ ठः ठः (स्थापन ), ॐ हीं अहन्मुखकमलसमुधृत दशलाक्षणीकधर्भ अत्र मम सन्निहितो भव भव वपट् ( सनिधिकरणं)। सोमाइयां सुरसरितप्रमुखश्रवन्ती पद्मादिनिर्मलसरः शुचिवारिधारां । सारां तुपारकिरणायमुहु देदेऽहं धर्माय शर्मनिधये दशलक्षणाय ॥१॥' ॐ ही अर्हन्मुखसमुधृताय दशलाक्षणिकधर्माय जलं ॥ १ ॥ श्रीचंदनेन कृमिजग्धयुतेन चन्द्र मिश्रेण सारतरलोहितचंदनेन । भूविभ्रमभ्रमरभारभरेण भक्त्या धर्म सुखाय दशलक्षणमर्चयामि ॥ २॥ ॐ हीं अर्हन्मुखसमुघृताय दशलाक्षणिकधर्माय चन्दनं० ॥२॥ पुण्यप्ररोहनिवहैरिव शुक्लसारैः। स्फारस्फुरित्परिमलैरिवकुन्दवृन्दैः॥ शाल्यक्षताक्षतचयैर्दशधा जिनोक्तं । धर्म विमुक्तिपदशर्मकृतेऽर्चयामि ॥३॥ ॐ ह्री० अर्हन्मुख० अक्षतान् ॥ ३॥ सच्छीतपुष्पसुभगैः सुमनःसुगन्धः। सत्केतकीसुरभिगंधयुतप्रधानैः । पद्मोत्पलादिभिरपि प्रवरप्रसनैः। . श्रीजिनधर्ममद्य भर्ममिदं भजामि ॥ ४॥
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy