________________
अध्ययन १ गा. १ मुखवत्रिकाविचारः - अयमाशयः-मुखवत्रिकाधारणं विना भाषणे वायुकायादिविराधनस्य
दुरितया मापा सावधा भवतीति । - . एतद्वयाख्याने अभयदेवसूरिणाऽपि-"जीवसंरक्षणतोऽनवद्या भापाभवति,
अन्या तु सावधे" त्युक्तम् । 'सुहमकायं अणिजूहित्ताणं' इत्यस्य हि वस्त्रमपोह्य मुखोपरि वस्त्रमदत्त्वे (मवद्ध्वे)त्यर्थः । यदन्वयन्यतिरेकाभ्यां भापाया निरवचत्वं सावद्यत्वं च भवति, भाषाभिव्यक्तिय मुखाद्भवतीति मुखे ध्रियमाणं वस्त्रं 'मुखवत्रिका' शब्देन शास्त्रे व्यवहियते ।
'शक' इत्येव वक्तव्ये 'देवेन्द्रो देवराजः' इति विशेपणोक्त्या दिव्यशक्ति.. " तात्पर्य यह है कि मुखवस्त्रिका धारण किये बिना भाषण करनेसे
वायुकायकी विराधना अनिवार्य है, अत एव वह भापा सावध है। इसका व्याख्यान करते हुए अभयदेवसूरि लिखते हैं-"जीव संरक्षणतोऽनवद्या भाषा भवति अन्यातुसावधा।"-अर्थात् जीवों की रक्षा होनेसे भाषा निरवध होती है और इससे भिन्न (जीवों की घात करने वाली) भाषा सावध होती है। मूल पाठके 'सुहुमकायं अणिजूहित्ताणं' इस पदका अर्थ यह है कि-'मुख पर वस्त्र नधारण करके ' जहाँ वस्त्र धारण नहीं वहाँ भाषा सावध होती है, और जहां वस्त्र धारण होता है वहाँ भाषा निरवद्य होती है। भाषा मुखसे निकलती है, इसलिए मुख पर .धारण किया जानेवाला वस्त्र 'मुखवत्रिका' कहलाता है।
मूलमें 'शक' कहनेसे ही इन्द्रका बोध हो सकता था; किन्तु
તાત્પર્ય એ છે કે મુખવસ્ત્રિકા ધારણ કર્યા વિના ભાષણ કરવાથી વાયુકાયની વિરાધના અનિવાર્ય છે, તેથી કરીને એ ભાષા સાવદ્ય છે. એનું વ્યાખ્યાન ४२di मलयहेव सूरि समे छे " जीवसंरक्षणतोऽनवधा भाषा भवति अन्या तु सावधा" अर्थात् यानी २क्षा यवायी मापा निरषय याय छ भने मेथी . ભિન્ન ( જીની ઘાત કરવાવાળી ) ભાષા સાવદ્ય હોય છે. મૂળ પાઠનાં 'मुहुमकायं अणिज्जूहिताणं' पहना अर्थ से छे 'भुष ५२ १ न धार કરીને, જ્યાં વસ્ત્ર ધારણ નથી, ત્યાં ભાષા સાવદ્ય છે અને જ્યાં વસ્ત્ર ધારણ થાય છે ત્યાં ભાષા નિરવદ્ય છે. ભાષા મુખમાંથી નીકળે છે તેથી મુખ પર ધારણ કરવામાં આવનારૂં વસ્ત્ર “મુખવસ્ત્રિકા' કહેવાય છે.
મૂળમાં “શાદ' કહેવાથી ઈન્દ્રને બંધ થઈ શકતે હતું, પરંતુ દેવેન્દ્ર