________________
श्रीवशवकालिको । मुखवस्त्रिकाविचारः। ननु मुखोप्णवायुनाऽपि यदि चायुकायविराधनं तहि मुनीनां कथं वायुकायसंयमः? इति चेत् न, यतो भगवता श्रीवीर्यवरेण मुनीनां वायुकायसंयमा मुखवत्रिकावन्धनं प्रतिपादितम् ।
तद्विना हि श्रीव्याख्यामज्ञप्ती पोडशतमशतकस्य द्वितीयोरेशे 'भगवता शक्रेन्द्रस्यापि भापणं सावधत्वेन परिकथितं, तथाहि
'गोयमा! जाहेणं सक्के देविंदे देवराया मुहमकार्य अणिहिताणं भासं भासति ताहे णं सके देविदे देवराया सावज भासं भासइ। जाहे णं.सके देविदे देवराया सुहुमकायं णिहिताणं भासं भासइ वाहे सके देविदे देवराया असावज्ज भासं भासइ' इत्यादि। ___'गौतम! यदा शक्रो देवेन्द्रो देवराजः सूक्ष्मकायमपोल भाषां भाषते तदा शक्रो देवेन्द्रो देवराजः सावयां मापां भापते। यदा शक्रो देवेन्द्रो देवराजः सूक्ष्मकायं दत्वा भाषां भापते तदा शक्रो देवेन्द्रो देवराजः असावधां भाषां भापते' इति संस्कृतम् ।
मुखवस्त्रिकाविचार. जब मुखसे निकलनेवाली वायुसे वायुकाय की विराधना होती है, तो मुनि वायुकायका संयम कैसे पाल सकते हैं ? इस प्रश्न का उत्तर यही है कि वायुकायके संयमके लिए ही तीर्थकर गणधर भगवान्ने मुखपस्त्रिका धारण करना बताया है। भगवतीसूत्र सोलहवें शतक के दूसरे उद्देशमें भगवानने विना मुखवत्रिकाके इन्द्र महाराजके भाषणको भी सावद्य बताया है; यथा-"गोयमा !" इत्यादि ।
મુખવસ્ત્રિકાવિચાર જે મુખમાંથી નિકળનારા વાયુથી વાયુકાની વિરાધના થાય છે, તે મુનિ વાયુકાયને સંયમ કેવી રીતે પાળી શકે છે? એ પ્રશ્નને ઉત્તર એ છે કે વાયુકાયના સંયમને માટે જ તીર્થકર ગણધર ભગવાને મુખવસ્ત્રિકા ધારણ કરવાનું બતાવ્યું છે. ભગવતી–સૂત્રના સેળમા શતકના બીજા ઉદ્દેશમાં મુખવસ્ત્રિકા વિનાના छन्द्र भडाना लापने पy मावाने सावध मताव्यु छ:- 'गोयमा'त्या.