SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३१२ --- दशाश्रुतस्कन्धसूत्रे नस्य अतुला-अनुपमा श्री लक्ष्मीः उपागता-सन्निधिमागता, इति कृत्वा 'ईऱ्यांदोषेणे 'त्यादि-ईर्ष्यादोपेण-पराभ्युदयमहनाऽसमर्थतारूपपणेन आविष्टः आक्रान्तः सन् कलुषाविलचेतसा-पापातचित्तेन अन्तराय-विन चेतयति-उत्पादयति, एवं सन् ग्रामस्वामिना प्रधानीकृतो ग्रामं नाशयति स महामोहं प्रकुरुते ॥ १४ ॥ अथ विश्वासघातजन्यं पञ्चदशं मोहनीयस्थानं विकृणुते-'सप्पी' इत्यादि । मूलम्-सप्पी जहा अंडउडं, भत्ता जो विहिसइ । सेनावई पसत्थारं, महामोहं पकुव्वइ ॥ १५ ॥ छाया-सर्पिणी यथाऽण्डपुट, भर्तारं यो विहिनस्ति । सेनापतिं प्रशास्तारं, महामोहं प्रकुरुते ॥ १५ ॥ टीका-'सप्पी' इत्यादि । यथा येन प्रकारेण सर्पिणी-भुजगो अण्डपुटम्= अण्डसमूहम् विहिनस्ति घातयति तथैव भर्तारं स्वामिनं तत्र स्त्री स्वस्वामिनं, मन्त्री राजानं, सेनी च सेनापति सेनानायक, तथा प्रशास्तारं-शासनकर्तारं, कलाचार्य धर्माचार्य च विहिनस्ति यः स महामोहं प्रकुरुते ॥ १५ ॥ अतुल सम्पत्ति हो गई हो वही दूमरे का अभ्युदय सहन न करता हुंआ इर्षालु बनकर अपने मनकी मलिनतासे यदि अपने उपकारीके लाभमें अन्तराय उपस्थित करे तो महामोह प्राप्त करता है ॥ १४ ॥ अब पन्द्रहवा मोहनीयस्थान कहते हैं-'सप्पी जहा' इत्यादि । जैसे सर्पिणी अपने अण्डों को गिलती है, ठीक उसी प्रकार स्त्री अपने स्वामीको, मंत्री राजाको, सेना सेनापतिको, शिष्य कलाचार्य और धर्माचार्गको मारे तो महामोहको प्राप्त होता है ॥१५॥ થઈ ગઈ હોય છતા તે બીજાને અયુદય સહન ન કરતા ઇર્ષાળુ બનીને પિતાના મનની મલીનતાથી જે પોતાના ઉપકારીના લાભમાં ઉતરાય (વિન) નાખે તે તે મહામહ પ્રાપ્ત કરે છે (૧૪) वे ५६२भु मानीयस्थान ४ ठे-'सप्पी जहा' त्या. જેમ સર્પિણ પિતાના ઈડાને ગળી જાય છે તેવી જ રીતે બરાબર સ્ત્રી પિતાના સ્વામીને, મત્રી રાજાને, સેના સેનાપતિને, શિખ્ય કલાચાર્ય તથા ધર્માચાર્યને મારે તે મહામહને પ્રાપ્ત કરે છે. (૧૫)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy