SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) =जीविकां प्राप्नोति तम्य जीवननिर्वाहकारणस्य स्वामिनो वित्तेधने लुभ्यति लोभ करोति स्वामिजीविका विघातयति यः स महामोहं प्रकुरुते ॥१३॥ अथ चतुर्दशं मोहनीयस्थानं प्रदर्शयति-'ईसरेण' इत्यादि । मूलम्-ईसरेण अदुवा गामेणं, अणीसरे ईसरीकए । तस्ल संपयहीणस्त, सिरी अतुलमागया । ईसादोसेण आविटे, कल्लुसाविलचेयसा । जे अंतरायं चेइए, महामोहं पकुव्वइ ॥ १४ ॥ छाया-ईश्वरेणाथवा ग्रामेणानीश्वर ईश्वरीकृतः । तस्य सम्पत्तिहीनस्य श्रीरतुलाऽऽगता ॥ ईर्ष्णदोषेणाविष्टः, कलुषाविलचेतसा । योऽन्तरायं चेतयते, महामोहं प्रकुरुते ॥ १४ ॥ टीका-ईसरेणे'-त्यादि । यो जनः इश्वरेण-ऐश्वर्यशालिना स्वामिना, अथवा ग्रामेण जनसमूहेन ग्रामस्थलोकेन वा अनीश्वरः अधिकाररहितः ईश्वरीकृत अनीश्वर ईश्वरः कृत इति ईश्वरीकृतः स्वामित्वेन नियुक्तः, तस्य सम्पत्तिही अब तेरहवें मोहनीयस्थान का वर्णन करते हैं-जंनिस्सिए' इत्यादि। जिसके आश्रित होकर अपनी जीविका प्राप्त की है और जिसके प्रताप से और सेवासे वढा है उसी के धन पर लुब्ध होवे, अर्थात् उसी के धनका अपहरण करके अपने स्वामी की आजीविका का घात करे वह महामोहनीय कर्म को बांधता है ॥ १३ ॥ ' अब चौदहवें मोहनीयस्थान का निरूपण करते हैं-'ईसरेण ' इत्यादि। सम्पत्तिशाली म्वामीने अथवा गांवके लोगोंने अनधिकारी को अधिकारी बनाया हो, और उनकी सहायतासे उस सम्पत्तिहीनके पास वे ते२मा माडनीयस्थाननु वर्णन ४३ छ-"जंनिस्सिए" त्याह જેના આશ્રિત થઈને પિતાની જીવિકા પ્રાપ્ત કરી હોય અને જેના પ્રતાપથી તથા સેવાથી આગળ વધ્યા હોય તેના ધન પર લુબ્ધ થાય અર્થાત્ તેનાજ ધનનું અપહરણ કરીને પિતાના સ્વામીની આજીવિકાને નાશ કરે તે મહામેહનીય કર્મને બાધે છે (૧૩) वे यौहमा माडनीयस्थान नि३५ ४२ छ-'ईसरेण त्या સંપત્તિશાલી સ્વામીએ અથવા ગામના લેકે એ અનધિકારીને અધિકારી બનાવ્યું હોય તથા તેમની સહાયતાથી તે સંપત્તિ વગરનાની પાસે બહુ સમ્પત્તિ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy