SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ मुनिषिणी टीका अ. ९ महामोहनीयस्थानानि (३०) ३१३ अथ षोडशं मोहनीयस्थानं निरूपयति- 'जो नायगं' इत्यादि । मूलम् - जो नायगं च रटुस्स नेयारं निगमस्स वा । सेट्ठि बहुरखं हन्ति, महामोहं पकुव्व ॥ १६ ॥ छाया - यो नायकं च राष्ट्रस्य, नेतारं निगमस्य च । श्रेष्ठिनं बहरवं हन्ति महामोह प्रकुरुते ॥ १६ ॥ 5 टीका- 'जो नायगं' इत्यादि । यो राष्ट्रस्य = एकदेशस्य नायकं = पि वा निगमस्य नेतारं = ग्रामस्य स्वामिनं बहुर= प्रचुरशब्दं = प्रभूतयशसं परोपकारिणमित्यर्थः, श्रेष्ठिनं = लक्ष्मीदेवताङ्कितपट्टवन्धं हन्ति = घातयति स एकदेशस्वामिनो घातचिन्तको महामोहं प्रकुरुते ॥ १६ ॥ अथ सप्तदशं मोहनीयस्थानं निरूपयति- 'बहुजणस्स' इत्यादि । मूलम् - - बहुजणस्स नेयारं, दीवत्ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुब्बइ ॥१७॥ छाया - बहुजनस्य नेतारं, द्वीपत्राणं च पाणिनाम् । एतादृशं नरं हन्ता, महामोहं प्रकुरुते ॥ १७ ॥ टीका- 'बहुजणस्स' इत्यादि । यो मन्दधी: बहुजनस्य = प्रभूतजनस्य नेतारं = नायकं प्राणिनां = जन्तूनां - द्वीपत्राणं - द्वीप इव त्रायत इति त्राणः आपसोलहवें मोहनीय स्थान का निरूपण करते हैं 'जे नायगं' इत्यादि । जो राष्ट्र के नायकको, अथवा गांवके स्वामीको, यशस्वी परोपकारी शेठको मारता है वह महामोह प्राप्त करता है । अर्थात् एक देश के स्वामीका घात करने वाला महामोहनीय कर्मका भागी बनता है ॥ १६ ॥ अब सत्रहवा मोहस्थान कहते हैं - ' बहुजणस्स ' इत्यादि । जो मन्दबुद्धि, प्रभू जनसमुदाय के नायकको, तथा प्राणियों के लिये समुद्र में द्वीपके समान आपत्तियों से रक्षा करने वालेको अथवा सोजमा भोडनीयस्थाननु नि३पशु रे छे- 'जे नायगं' इत्यादि જે રાષ્ટ્રના નાયકને અથવા ગામના સ્વામીને, યશસ્વી પરંપકારી શેઠને મારે છે તે મહામેાહ પ્રાપ્ત કરે છે. અર્થાત્ એક દેશના સ્વામીના ઘાત કરવાવાળા મહામહનીય કર્માંના ભાગી અને છે. (૧૬) हवे सत्तरभु भोहनीयस्थान डे - "बहुजणस्स" त्याहि જે મન્દબુદ્ધિ, પ્રભૂત (બહુ) જનસમુદાયના નાયકને, તથા પ્રાણિઓને માટે સમુદ્રમાં દ્વીપસમાન આપત્તિએથી રક્ષા કરવાવાળાને, અથવા અંધકારમાં પડેલા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy