SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २६४ दशाश्रुततस्कन्धमत्रे यथा-१ पृथिवीशिलां-पृथिवीरूपा शिला पृथिवीशिला, तां प्रतिलेखयितुं कल्पते, एवं (२) काष्ठशिलां = शयनाकारपरिणतामघटिनकाष्टरूपाम्, ३ यथासंस्तृताम्पूर्वतो भूतले केनापि कारणेन विस्तारितां फलकादिरूपां न तु प्रतिमाप्रतिपभार्थम् । अन्यसाध्वथै विस्तारितं शय्यासंस्तारकमन्यसाधुभ्यो न कल्पते चेत्तदा प्रतिमाप्रतिपन्नाथै कथं कल्पितुमर्हेदिति भावः । 'वा' विकल्पार्थे प्रतिलेखयितुं कल्पते । मासिकी खलु भिक्षुपतिमां गतिपन्नम्य त्रयः संस्तारका अनुज्ञापयितुंतत्स्वामिनिदेशं ग्रहीतुं कल्पन्ते । तान् पूर्वोक्तानेव संम्तारकान ग्रहीतु प्रतिमाधारी भिक्षुरईतीत्यन्वयः । चकारो वाक्याऽलङ्कारार्थः । मासिकी खलु भिक्षुप्रतिमा प्रतिपन्नस्य त्रयः संस्तारका उपानाययितुम्-उपग्रहीतुमगीकर्तुं कल्पन्ते ।मु०१०।। ___अथ स्त्रीपुरुपयोरुपाश्रयं समागतयोः प्रतिमाधारिणः कर्तव्य निर्दिशति'मासिय' इत्यादि। मूलम-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स इत्थी वा पुरिसे वा उवस्सयं हव्वं उवागच्छेजा, से इथिए अब संस्तारक के विषय में कहा जाता है:-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को तीन प्रकार के संस्तारक की गवेषणा करना कल्पे । (१) पृथ्वीशिला (२) काष्ठशिला, (३) यथासंस्वत । यथासंस्तृत उसको कहते हैं जो किसी कारणवश गृहस्थ ने अपने लिए फलक-पाट आदि बिछाया हो तद्रूप । जो प्रतिमाधारी नहीं हैं वे भी गृहस्थद्वारा साधु के लिये बिछाया हुआ शय्या संस्तारक काममें नहीं लेते हैं तो प्रतिमाधारी मुनि कैसे काम में ले, अर्थात् नहीं ले । इसी तरह तीन प्रकार के शय्यासंस्तारक की आज्ञा लेना और उनको ग्रहण करना कल्पता है । सू० ११॥ हुवे सस्ता२४ा विषयमा वामां आवे छे-'मासियं णं' त्यादि માસિકભક્ષુપ્રતિમાપ્રતિપન અનગારને ત્રણ પ્રકારના સસ્તારકની ગવેષણ ४२वी ४८ (१) पृथ्वीशिला (२) काष्ठशिला (३) यथासंस्तृत. यथास स्तृत तन કહે છે કે જે કોઈ કારણવશાત્ ગૃહસ્થ પિતાને માટે ફલક પાટ આદિરૂપ બિછાવેલ હોય છે. જે પ્રતિમા ધારી ન હોય તે પણ ગૃહસ્થદ્વારા સાધુને માટે બછાવેલ શવ્યાસસ્તારક કામમાં લેતા નથી તે પ્રતિમાધારી મુનિ કેવી રીતે કામમાં લ? અર્થાત ન લીએ આવી રીતે ત્રણ પ્રકારના શવ્યાસ સ્તારકની આજ્ઞા લેવા અને તેને ગ્રહણે ४पार्नु (सू११)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy