SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २६५ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् वा पुरिसे वा णो से कप्पइ तं पडुच्च निक्खमित्तए वा पविसित्तए वा ॥ सू० १२ ॥ छाया-मासिकी ग्वलु भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य स्त्री वा पुरुषो वोपाश्रयं हव्यमुपागच्छेत, स्त्री वा पुरुषो वा (भवेत्) नो तस्य कल्पते तं प्रतीत्य निष्क्रमितु वा प्रवेष्य वा ॥ मृ० १२ ॥ टीका-'मासियं' इत्यादि । मासिकी भिक्षुमतिमा प्रतिपन्नस्य मुनेः स्त्री वा अथवा पुरुषः अत्र 'वा' शब्दश्चकारार्थः, उपाश्रय-साधुनिवासस्थानम् उपागच्छेत्-मैथुनसेवनार्थमागच्छेत्, सा स्त्री वा पुरुषो वा पूर्व पश्चादागतो स्यातां चेत्तदा तत् = स्त्रीपुरुषयुगलं प्रतीत्य = परिचित्य-ज्ञात्वा तस्य भिक्षोः आभ्यन्तरे चेद् निष्क्रमितुं, बहिश्चेत् प्रवेष्टुं न कल्पते, किन्तु मध्यस्थभावेन तत्रैव स्थातुं कल्पते ॥ मू० १२ ।। अथोपाश्रयेऽग्निकायप्रज्वलिते किं कर्त्तव्यम् ? इत्याह-'मासिय' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्त अणगारस्स केइ उवस्सयं अगणिकाएणं झामेजा, णो से कप्पइ तं पडुच्च निमित्तए वा पविसित्तए वा। तत्थ णं केइ बाहाए गहाए आगसेज्जा नो से कप्पइ तं अवलंबित्तए वा पलंबित्तए वा, कप्पइ अहारिथं रिइत्तए ॥ सू० १३ ॥ यदि उपाश्रय में स्त्री और पुरुष आजायें तो प्रतिमाधारी को क्या करना चाहिये ? सो कहते हैं-'मासियं ण' इत्यादि । मासिकीभिक्षुपतिमापतिपन्न अनगार - मुनि के उपाश्रय में स्त्री और पुरुष मैथुन सेवन के लिये आवे तो मुनि यदि बाहर हो तो भीतर नहीं आवे, और यदि भीतर हो तो बाहर नहीं आवे, किन्तु मध्यस्थ भाव से वहीं अपने तप सयम में तल्लीन रहे ॥ सू० १२॥ જે ઉપાશ્રયમાં સ્ત્ર અને પુરુષ આવ તા પ્રાત માધારાએ શુ કરવુ જોઈએ ? ते हे छ-'मासियं णं' त्यादि માસિક ભક્ષુપ્રતિમાપ્રતિપન્ન અનગર–મુનિના ઉપાશ્રયમાં સ્ત્રી અને પુરુષ મૈથુનને માટે આવે તે મુનિ જે બહાર હોય તે અંદર ન આવે અને જે અન્દર હેય તે બહાર ન જાવ. કિન્તુ મધ્યસ્થ ભાવથી ત્યાજ પિતાને તપ સંયમમાં તલીન રહે (સૂ ૧૨)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy