SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २६३ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिसंस्तारकविधि ते त्रयः ? इत्याह-'अध' इत्यादि-१ अधआरामगृहम्, २ अधो विवृतगृहम्, ३ अधोवृक्षमूलगृहम् । एतानि पूर्वस्मिन् सूत्रे व्याख्यातानि । मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्य त्रय उपाश्रया उपानाययितुम्-उपग्रहीतुं स्वीकर्तु कत्पन्ते। शेषं तदेव-पूर्वोक्तमेव सूत्रमत्र वाच्यम् । अधआरामगृहाधोविकृतगृहाधोवृक्षमूलगहरूपा एव त्रय उपाश्रया इति भावः ॥ मू० १० ॥ अथ संस्तारककल्प्यत्वं प्रदर्शयति-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पंति तओ संथारगा पडिलेहित्तए, तंजहा--पुढवीसिलं वा कहसिलं वा अहासंथडमेव वा। मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पंति तओ संथारगा अणुण्णवित्तए, सेसं तं चेव । मासियं णं भिक्वपडिमं पडिवन्नस्स कप्पति तओ संथारगा उवाइणावित्तए, सेसं तं चेव ॥ सू० ११ ॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्स कल्पन्ते त्रयः संस्तारकाः पतिलेखयितुम् । तद्यथा-(१) पृथ्वीशिलां वा (२) काष्ठशिला वा (३) यथासंस्तृतामेव वा । मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य कल्पन्ते त्रयः संस्तारका अनुज्ञापयितुम् । शेष तदेव । मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य कल्पन्ते त्रयः सस्तारका उपानाययितुम् । शेषं तदेव ॥ मू० ११ ॥ टीका-'मासियं'-इत्यादि । मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य मुनेः त्रयः संस्तारकाः प्रतिलेखयितुंगवेषयितुं कल्पन्ते तत्-संस्तारककल्पनं श्रय की आज्ञा लेना कल्पे । (१) अधआरामगृह (२) अधोविवृतगृह (३) अधोवृक्षमूलगृह ॥ ये सब पूर्वसूत्र में निर्दिष्ट किये गये हैं। मासिकीभिक्षुपतिमापतिपन्न अनगार को तीन प्रकार के उपाश्रय का स्वीकार करना कल्पे । (१) अधआरामगृह, (२) अधोविवृतगृह और (३) अधोवृक्षमूलगृहरूप ॥ सू० १० ॥ (१) अधआरामगृह (२) अधो विवृतगृह, अधो वृक्षमूलगृह मा मां पूर्व सूत्रमा નિર્દિષ્ટિ કરાઈ ગયા છે માસિકીમિક્ષપ્રતિમાપ્રતિપન્ન અનાગારને ત્રણ પ્રકારના ઉપअयने स्वी२ ४२१॥ ४८१. (१) अधआरामगृह (२) अधो वितगृह (३) अधोवृक्षमूलगृह ३५ (सू १०)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy