SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. ४ गणिसम्पद्वर्णनम् । .१ अनुलोमघाक्सहितः-अनुलोमा-गुरोरनुकूला च वागवाणी अनुलोमवाक् तया सहितः युत्तः-गुरोहण्यासेवनीशिक्षारूपाज्ञायाः 'तयेति' कृत्वा समाराधको भवति-मायते, तद्रावस्तत्ता । २ अनुलोमकायक्रियता कायस्य स्वशरीरस्य क्रिया सेवारूपा प्रवृत्तिरिति कायक्रिया, अनुलोमा-गुरोरनुकूला कायक्रिया यस्य स तथोक्तः गुरोराज्ञानुकूलमेव सर्वथा स्वशरीरव्यापारकर्ता, तस्य भावस्तत्ता शिष्यस्य सर्वा शरीरक्रिया गुरुनिदेशाधीना भवतीति भावः । ३. प्रतिरूपकायसंस्पर्शनता-प्रतिरूपम्-मनोऽनुकूलं कायस्य-गणिप्रभृतिपर्यायज्येष्ठानां शरीरस्य संस्पर्शनः सम्यकपर्शकः, तस्य भावस्तत्ता=गुरोरस्थ्यादिसुखजनकं करचरणादिसंवाहनं, तैलादिमदनं वेति भावः । __ अब सहायकताविनय कहा जाता है-" से किं तं साहिल्लया" इत्यादि । सहायकता चार प्रकार की होती है । (१) अनुलोमवाकूसहिततापि भवति (२) अनुलोमकायक्रियता (३) प्रतिरूपकायसंस्पर्शनता (४) सर्वार्थष्यप्रतिलोमता। १ अनुलोमवाक्सहितता-गुरु की ग्रहण - आसेवना-शिक्षारूपी आज्ञा का "जैसी आपकी आज्ञा " ऐसा कहकर पालन करने वाला होना। २ अनुलोमकायक्रियता-गुरु की आज्ञा के अनुसार सर्वथा अपने शरीर का व्यापार करने वाला होना । शिष्यकी समस्त शरीरकिया गुरु-आज्ञा के आधीन ही होती है, ऐसा तात्पर्य है। । ३ प्रतिरूपकायसंस्पर्शनता- गुरु महाराज के मनोऽनुकूल शरीर वे सहाय४ाविनय ४ छ'से किं तं साहिल्लया त्यile. साय४11 या२ प्रा२नी थाय छ (१) अनुलोमवाकसहिततापि भवति (२) अनुलोमकायक्रियता (३) प्रतिरूपकायसंस्पर्शनता (४) सर्वार्थप्वप्रतिलोमता अनुलोमवाक्सहितता गुरुना अy-मासेवनी-शिक्षा३पी आज्ञानु रेवा આપની આજ્ઞા” એમ કહીને પાલન કરવાવાળા થવું २ अनुलोमकायक्रियता शुरुनी माज्ञा अनुसार सर्वथा पोताना शरीरना વ્યાપાર કરવાવાળા થવુ શિષ્યની સમૃસ્ત શરીરક્રિયા ગુરુની આજ્ઞાને આધીન જ હોય छे, मे. तात्पर्य छ । ३ प्रतिरूपकायसंस्पर्शनता गुरु मा ।।४ना मनानुस्त शरी२ना सभ्य-५
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy