SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ११६ ' दशाश्रुतस्कन्धमूत्रे ३ परीतं-परि=समन्ताद् इत-न्यूनतां प्राप्तम् अल्पमुपकरणजातमित्यर्थः ज्ञात्वा-विदित्वा प्रत्युद्ध -पुनरानीय पूरियिता भवति । यद्वा-परीतम् अल्पोपधिकमन्तदेशादागतं प्राघूर्णकम् , अन्यगणगतं वा साधर्मिकं सीदन्तं दष्ट्वा प्रत्युद्ध" तत्पूरणेन तदुपकर्ता भवति । ४ यथाविधि-शास्त्रोक्तविधिना संविभक्ता=संविभागकर्ता भवति। वालग्लानादीनां तथायोग्यवस्तुमदाता भवतीत्यर्थः। से यहुपकरणोत्पादनता ।मु०१५॥ सम्प्रति सहायकताविनयमाह-'से किं तं साहिल्लया' इत्यादि । मूलम्-से कि तं साहिल्लया ? साहिल्लया चउश्विहा पण्णत्ता, तं जहा-१ अणुलोम-वाकसहितयावि भवइ, २ अणुलोम कायकिरियता, ३ पडिरूपकायसंफासणया, ४ सव्वत्थेसु अपडिलोमया । से तं साहिल्लया ॥ सू० १६ ॥ छाया-अथ के यं सहायकता ? सहायकता चतुर्विधा प्रज्ञप्ता, तद्यथा १ अनुलोमवाक्स हितताऽपि भवति, २ अनुलोमकायक्रियता, ३ प्रतिरूपकायसंस्पर्शनता, सर्वार्थेष्वप्रतिलोमता । सेयं सहायकता ॥ मू० १६॥ ____टीका-'से किं तं'-इत्यादि। अथ प्रस्तुता इयम् एषा सहायकता का ? किं स्वरूपा ? किंभेदा ? च, तत्राऽऽह-सहायकता चतुर्विधा प्रज्ञप्ता, तद्यथा ३ परीतं ज्ञात्वा प्रत्युद्धर्ता भवति-परीत - उपकरणों की न्यूनता जानकर फिर याचना करके उनकी पूर्ति करना । अथवा परीतं-अल्प उपधिवाले दूसरे देश से आये हुए मुनि के, अथवा दूसरे गण के समानसामाचारी वाले मुनिके उपकरण आदि की पूर्ति करना । ४ यथाविधि संविभक्ता भवति - शास्त्रोक्त विधि से संविभाग करने वाला होना, अर्थात् बाल ग्लान आदि को यथायोग्य वस्तु देना। इसी को उपकरणोसादनता कहते हैं । सू० १५ ॥ ३ परीतं ज्ञात्वा प्रत्युद्धर्ता भवति पशत-3५४२वानी न्यूनता oneीने पछी યાચના કરીને તેની પૂર્તિ કરવી. અથવા પરત-અ૯૫ ઉપાધિવાળા બીજા દેશથી આવેલા મુનિને અથવા બીજા ગણના સમાન સામાચારી વાળા મુનિને ઉપકરણ આદિની પૂર્તિ કરવી ४ यथाविधि संविभक्का भवति शास्त्रोत विधियी सविमा ४२वावा थj અર્થાત્ બાળક ગ્લાન આદિને યથાયોગ્ય વસ્તુ આપવી અને ઉપકરણોત્પાદનતા ४९ छे. (२०१५)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy