SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धे सूत्रे ४ सर्वार्थेषु = गुरोः सर्वकार्येषु अप्रतिलोमता = अप्रतिकूलता ऋजुभावेन सर्वथाऽनुकूलाचरणेति भावः । सा = प्रागुक्ता इयं सहायकता, तथा च- १ शिष्यो मधुरभाषी, २ गुरुगणिनामनुकूल सेवाकारी, ३ शरीरस्य समुचितसंवाहनकारी, ४ सर्वत्र निष्कपट भावश्च भवेदिति निर्गलितोऽर्थः ॥ मु० १६ ।। साम्प्रतं वर्णसंज्वलनतामाह - 'से किं तं चष्ण०' इत्यादि । ११८ मूलम् - से किं तं वण्णसंजलणया ? वण्णसंजलणया चउविवहा पण्णत्ता, तं जहा - अहातच्चाणं वण्णवाई भवइ, अवपण वाइं पsिहणिता भवइ, वण्णवाइं अणुबूहिता भवइ, आयवुड्ढसेवी यावि भवइ । से तं वण्णसंजलणया ॥ सू० १७ ॥ छाया-अथ केयं वर्णसंज्वलनता ? वर्णसंज्वलनता चतुर्विधा प्रज्ञप्ता, तद्यथा-१ याथातथ्यानां वर्णवादी भवति, २ अवर्णवादिनं प्रतिहन्ता भवति, ३ वर्णवादिनमहिता भवति, ४ आत्म द्धसेवी चापि भवति । सेयं वर्णज्यलनता || सू० १७ ॥ टीका- 'से कि तं' - इत्यादि । अथ = प्रस्तुता इयं वर्णसंज्वलनता का ? = किंरूपा ? किभेदा च ? तत्राऽऽह - वर्ण संज्वलनता चतुर्विधा प्रज्ञप्ता, तद्यथाका सम्यक् स्पर्श करना-गुरु महाराज के शरीर को समाधि हो इस प्रकार की वैयावच करना । तथा तैल आदि की मालीश करना । ४ सर्वार्थेषु - अप्रतिलोमता - गुरु के समस्त कार्य में ऋजुभाव से सर्वथा अनुकूल आचरण करना । तात्पर्य यह है कि - शिष्य को मधुर बोलने वाला १, गुरु महाराज के अनुकूल सेवा करने वाला २, शरीरका अनुकूल रूप से संवाहत - वैयावच करने वाला ३, और सर्वथा कपटरहित ४, होना चाहिये । यह सहायकता नामकी दूसरी विनयप्रतिपत्ति है ॥ सू० १६ ॥ કરવા-ગુરુ મહારાજના શરીરને સમાધિ થાય એ પ્રકારની વૈયાવચ્ચ કરવી તથા તેલ આદિથી માલીશ કરવી ४ सर्वार्थेषु - अप्रतिलोमता गुरुना समस्त अर्थभां ऋनुभावथी सर्वथा अनुકુલ આચરણ કરવા તાત્પય એ છે કે-શિષ્યે મધુર બાલવાવાળા ૧, ગુરુમહારાજની અનુકૂલ સેવા કરવાવાળા ૨, શીનું અનુકૂળ રૂપે તથા સથા કપટ રહિત ૪, થવુ જોઇએ. આ સહાયકતા નામની ખીજી વિનયप्रतिपत्ति ( स १६ ) સવાહન— न वैयावयवावाणा 3,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy