SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी,टीका अ. ४ गणिसंपत्सु विनयपतिपत्तिवर्णनम् ११५ ...१ अनुत्पन्नानि पूर्वमप्राप्तानि अपेक्षमाणानि उत्पादयिता-एषणाशुद्धया समुपायिता भवति । २ पुराणानि जीर्णानि उपकरणानि संरक्षिता सीवनादिना रक्षणशीलो भवति, न तु 'स्फाटित! मिति कृत्वा परिष्ठापको भवति, तथा तानि संगोपिता-उभयकालमतिलेखनेन सम्यग् रक्षको भवति, न तु श्रावकादिगृहे उपाश्रयादौ वा स्थापयिता भवति, एकत्रस्थापने तु यथाकालप्रतिलेखनाया अभावेन जीवोत्पत्तेरवश्यम्भावात्संयमविराधनाया मूर्छालक्षणपरिग्रहदोषस्या च सम्भवात् । [१] अनुत्पन्नानि उपकरणानि उत्पादयिता भवति [२] पुराणानि उपकरणानि संरक्षिता संगोपिता भवति [३]. परीतं ज्ञात्वा प्रत्युद्धर्ता भवति [४] यथाविधि संविभक्ता भवति ॥ . १ अनुत्पन्नानि उपकरणानि-उत्पादयिता भवति-प्रथम प्राप्त नहीं हैं और जिनकी अपेक्षा है, ऐसे उपकरणों का एषणा शुद्धि से उपार्जन करने वाला होना। २ पुराणानि उपकरणानि संरक्षिता संगोपिता भवति-जीर्ण उपकरणों का सीना आदि से रक्षण करना किन्तु “फट गया है अतः फैक देना चाहिये " ऐसा विचार नहीं करना । और उपकरणों का उभयकाल प्रतिलेखनद्वारा अच्छी तरह से रक्षण करना । श्रावक के घर में अथवा उपाश्रय आदि में रख छोडना नहीं । एक स्थान में रखने से यथाकाल प्रतिलेखन नहीं हो सकता इससे अवश्य जीवोत्पत्ति होती है । उससे संयम की विराधना और मूmलक्षण परिग्रहदोष होने की सम्भावना होती है। (१) अनुत्पन्नानि उपकरणानि उत्पादयिता भवति (२) पुराणानि उपकरणानि संरक्षिता सगोपिता भवति (३) परीतं ज्ञात्वा प्रत्युद्धर्ता भवति (४) यथाविधि संविभक्ता भवनि. [१] अनुत्पन्नानि उपकरणानि-उत्पादयिता भवति प्रथम प्रास न डाय અને જેની અપેક્ષા હોય એવા ઉપકરણોનું એષણ શુદ્ધિથી ઉપાર્જન કરવાવાળા થવુ. (२) पुराणानि उपकरणानि संरक्षिता संगोपिता भवति ५४२ને સીવવા આદિ કરીને રક્ષણ કરવું પણ “ફાટી ગયું છે માટે ફેકી દેવું જોઈએ એ વિચાર ન કરે, તથા ઉપકરણોના બેઉ વખત પ્રતિલેખન દ્વારા સારી રીતે રક્ષણ કરવા, શ્રાવકના ઘરમાં અથવા ઉપાશ્રય આદિમાં રાખી મૂકવા નહિ. એક સ્થાનમાં રાખવાથી યથાકાલ પ્રતિલેખન થઈ શકતું નથી. તેથી અવશ્ય છત્પત્તિ થાય છે, તેથી સયમની વિરાધના અને મૂછલક્ષણ પરિગ્ર દેષ થવાની સંભાવના થાય છે.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy