SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ४ विषयः सूत्रसं पृष्ठसं. २६ परिहारकल्पस्थितभिक्षुः स्वपात्रसमानीताऽशनादेर्भोजनपाने विधिः ७२ २७ एवं स्थविरपात्रसमानीताशनादेर्भोजनपाने विधिप्रदर्शनम् । ७३-७५ ॥ इति व्यवहारसूत्रे द्वितीयोदेशकः ||२|| ॥ अथ तृतीयोदेशकः ॥ १ भिक्षोर्गणधारणविधिः । २ भिक्षोर्गणधारणेच्छायां स्थविराणामनापृच्छापृच्छाऽऽज्ञानाज्ञा अधिकृत्य विधिनिषेघप्रायश्चित्तप्रदर्शनम् । ३ त्रिवर्षपर्यायश्रमणनिर्ग्रन्थस्य आचारकुशलत्वादिगुणवत्त्वे सति उपाध्यायपददानानुज्ञा । ४ एवं पूर्वोक्तगुणाभावे त्रिवर्षपर्याय श्रमणनिर्ग्रन्थस्योपाध्यायपददाननिषेधः । ५ पञ्चवर्ष पर्यायस्या चारकुशला दिगुणयुक्तस्य जघन्यतो दशाकल्पव्यवहारधरस्याऽऽचार्योपाध्यायपददानानुज्ञा । ६ एवं तद्विपरीतस्य पञ्चवर्षपर्यायस्यापि - आचार्योपाध्याय पददान निषेधः । ७ अष्टवर्षपर्यायस्याssचारकुशलादिगुणोपेतस्य जघन्यतः स्थानसमवायघरस्य आचार्योपाध्याय - गणावच्छेदकपददानानुज्ञा । ८ एवं तद्विपरीतस्याऽष्टवर्षपर्यायस्यापि अल्पश्रुताल्पागमस्याssचार्यादिपददाननिषेधः । ९ निरुद्धपर्यायश्रमण निर्ग्रन्थस्याचार्योपाध्यायपददानविधिः । १० एवं निरुद्धवर्षपर्यायश्रमणनिर्ग्रन्थस्याचार्योपाध्यायपददानविधिः । ११ नवडहरतरुणनिर्ग्रन्थस्याचार्योपाध्यायनिश्रामन्तरेण न स्थातव्यमिति तद्विधिः । ७६ ७७ ७८-८१ ८१ ८२ ८३ ८३ ८५-८६ ८७ ८८
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy