SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सूत्रसं. विषयः पृष्ठसं. १२ एवं नवडहरतरुणीनिम्रन्थ्या आचार्योपाध्यायप्रवर्तिनीतिनिश्रात्रयमन्तरेण न स्थातव्यमिति तद्विधिः । ८९-९१ १३ भिक्षोर्गणादवक्रम्य मैथुनसेवनानन्तरं पुनर्दीक्षाग्रहणे आचा र्यादिपददाने विधिः। १४ गणावच्छेदकस्य स्वपदत्यागमन्तरेण मैथुनसेवनानन्तरं पुन दीक्षाग्रहणे यावज्जीवमाचार्यादिपददाननिषेधः । १५ एवं गणावच्छेदकस्य स्वपदत्यागपूर्वकं मैथुनसेवने पुनर्दी क्षाग्रहणे आचार्यादिपददाने विधिः । १६-१७ एवमाचार्योपाध्यायमैथुनसेवनविषयेऽपि स्वपदत्यागा__- ऽत्यागमधिकृत्याचार्यादिपददाने निषेधविधिप्रतिपादकं सूत्रद्वयम् । ७४-७५ १८ भिक्षोर्गणादवक्रम्यावधावने पुनर्दीक्षायामाचार्यादिपद दाने विधिः । . १९. गणावच्छेदकस्य स्वपदत्यागमन्तरेणावधावने पुनर्दीक्षा ग्रहणे यावज्जीवमाचार्यादिपददाननिषेधः । २० एवं गणावच्छेदकस्य स्वपदत्यागपूर्वकमवधावकस्य त्रिसंव त्सरानन्तरमाचार्यादिपददाने विधिः । २१-२२ एवमाचार्योपाध्यायावधावनविषयेऽपि स्वपदत्यागाऽत्या गमधिकृत्याचार्यादिपददाने निषेघविधिप्रदर्शकं सूत्रद्वयम् । ९७-९८ २३ बहुश्रुतबह्वागमभिक्षोरागाढागाढकारणेऽपि बहुवारं माया . मृषादिदोषसेवने यावज्जीवमाचार्यादिपदनिषेधः । २४-२५ एवं बहुश्रुतबहागमगणावच्छेदकाचार्योपाध्यायविष- येऽपि यावज्जीवमाचार्यादिपदनिषेधप्रतिपादकं सूत्रद्वयम् । २६ एवं बहुश्रतबह्वागमबहुभिक्षुविषयेऽपि पूर्ववद् यावज्जीव। माचार्यादिपदनिषेधः । २७-२८ एवं बहुश्रुतबद्घागमबहुगणावच्छेदकचहाचार्योपाध्याय विषयेऽपि यावज्जीवमाचार्यादिपदनिषेध प्रतिपादक सूत्रद्वयम् । - १०१
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy