SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सूत्रसं. १. पृष्ठसं. विषयः ५. परिहारकल्पस्थितभिक्षोर्लायत एकतमाकृत्यस्थान; . .... . सेवने प्रायश्चित्तविधिः । ६ परिहारकल्पस्थितभिक्षोगर्लानादस्थायां गणावच्छेदकाय तन्नि ष्कासननिषेधः, तस्य वैयावृत्त्यपूर्वकं प्रायश्चित्तदानविधिः । ७ एवमनवस्थाप्यभिक्षुविषयकं सूत्रम् । ८ एवं पाराञ्चितभिक्षुविषयकं सूत्रम् । ९ क्षिप्तचित्तभिक्षोलानावस्थायां गणावच्छेदकाय तन्निष्कासन. , निषेधस्तस्य वैयावृत्त्यपूर्वकं प्रायश्चित्तदानविधिश्च । १०-१३ एवं दीप्त-यक्षाविष्टो-न्मादप्राप्तो-पसर्गप्राप्त-भिक्षुविषयेऽपि चत्वारि सूत्राणि । ५७-५८ १४-१७ एवं साधिकरण-सप्रायश्चित्त-भक्तपानप्रत्याख्याता-ऽर्थजातभिक्षुविषयेऽपि चत्वारि सूत्राणि । ५९-६० १८ अगृहीभूतानवस्थाप्यभिक्षोरुपस्थापने गणावच्छेदकाय निर्षेधः, . गृहीभूतस्योपस्थापने चानुज्ञा । १९ एवं पाराञ्चितर्भिक्षुर्विषयकं सूत्रम्।। २० गणस्य प्रतीतो सत्यां गृहीभूताऽगृहीभूतोरनवस्थाप्य पाराञ्चितयोरुपस्थापनानुज्ञा । २१ एकतो विहरत्साधर्मिकद्वयमध्यादेकेनाकृत्यस्थानप्रतिसेवि नाऽऽलोचनाकाले न्योपरि मैथुनसेवनारोपे दत्तै तन्निर्णयविधिः। ६४-६५ २२ गणादवक्रम्यावधावनेच्छुर्यदि-अनवधावितो भवेत्तदाऽस्य पापप्रतिसेवनाऽप्रतिसेवनविषये निर्णयविधिः । २३ आचार्योपाध्याये मृते एकपाक्षिकस्य भिक्षोः पदवीदान ६७-६८ २४ बहुपारिहारिकाऽपारिहारिकाणामेकत्र वासे विधिः । ६९-७० २५ परिहारकल्पस्थितभिक्षवे अशनादिदाने निषेधः, स्थविराज्ञया-- ऽशनादिदानविधिश्च । विधिः ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy