SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १०, वरदत्तकुमारवर्णनम् टीका 'जइ णं' इत्यादि । 'जइ णं' यदि खलु 'दसमस्स' दशमस्याध्ययनस्य उक्खेवो उत्क्षेपः जम्बूस्वामिपृच्छारूपं पारम्भवाक्यम् । श्रीमुर्धास्वामी प्राह-एवं खलुजंबू एवं खलु हे जम्बू: ! "तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'साएये णामं णयरे होत्था' साकेतं नाम-सम्पति 'अयोध्या' इति प्रसिद्धं नगरमासीत् । तत्र उत्तरकुरु नाम 'उज्जाणे' उद्यानम् । तस्मिन्नुद्याने 'पासमिओ जक्खो' पार्श्वमृगो यक्षः। 'मित्तनंदी राया' मित्रनन्दी राजा । तस्य 'सिरिता देवी' श्रीकान्ता देवी, 'वरदत्ते कुमारे' वरदत्तः कुमारः। तस्य . वरदत्त नामक दशम अध्ययन'जइ णं दसमस्स उक्खेवो' दशम अध्ययन का उत्क्षेप इस प्रकार हैजंबूस्वामीने श्री सुधर्मास्वामी से पूछा कि हे भदंत ! सिद्धि गति प्राप्त भगवान महावीरने सुखविपाक नामक दूसरे श्रुतस्कंध के नौ अध्ययन के ये भाव प्ररूपित किये हैं, तो उन श्रमण भगवान् महावीरने इस दसमअध्ययन का क्या भाव निरुपित किया है ? सुधर्मा स्वामी कहते है ।"एवं खल जंबु ! हे जस्त्र! "तेणं कालेणं तेणं समएणं' उस काल एवं उस समय 'सायेए णामं णयरे होत्था' साकेत नामका नगर था। वर्तमान में इसका नाम अयोध्या. है। 'उत्तरकुरु उज्जाणे पासमियो जक्खो मित्तणंदी राया सिरिता देवी वरदने कुमारे' उस में. उत्तरकुरु नामका उद्यान था। पार्श्वमृग नामके यक्षका यक्षायतन था। मित्रनंदी इस नगर का राजा था। इसकी रानी का नाम श्रीकांता और कुमार વરદત્ત નામનું દશમું અધ્યયન'जइ णं दसमस्स उक्खेवो'शमा मध्ययनना झेप २॥ प्रभारी छ. ०४५ स्वाમીએ સુધર્મા સ્વામીને પૂછયું કે ભદન્ત ! સિદ્ધ ગતિને પ્રાપ્ત ભગવાન મહાવીરે સુખવિપાક નામના બીજા શ્રુતસ્કંધના નવમાઅધ્યયનના એ ભાવ પ્રરૂપિત કર્યા છે. તે તે શ્રમણ ભગવાન મહાવીરે આ દસમા અધ્યયનના ભાવ શું પ્રરૂપિત કર્યા છે? સુધમ સ્વામી કહે છે કે 'एवं खलु जंबू' ! 'तेणं कालेणं तेणं समएणं ' ते समय विष 'सायेए णाम णयरे होत्था' सात नामर्नु न।२६, मां तेनु नाम अयोध्या छे. 'उत्तरकुरु उज्जाणे पासमियो जक्खो मित्तणंदी राया सिरिकंता देवी वरदत्ते कुमारे' તેમાં ઉત્તરકુરૂ નામને બગીચે હતે, પાર્ષમૃગ નામના યક્ષનું તે યક્ષાયતન (નિવાસસ્થાન) હતું, મિત્રનંદી નામના તે નગરના રાજા હતા. તેમનાં રાણીનું નામ શ્રીકાંત હતું,
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy