SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ ८० ____‘विपाकश्रुते वीरसेणापामाक्खाणं पंचसयदेवीणं पाणिग्गहणं वीरत्तेनाप्रमुखाणां पञ्चशतदेवीनां पाणिग्रहणम् । 'तित्यगरागमणं तीर्थकरागमनं संजातम् । तत्सार्वे 'सावगधम्म' श्रावकधर्म द्वादशविध गृहिधर्म स्वीकृतवान् । 'पुन्वभवो' पूर्वभवःगौतमेन भगवत्सन्निधौ तस्य वरदनस्य पूर्वभरपृच्छा कृता । भगवान् पूर्वभवं कथयति-सयदुवारे जयरे शतद्वारं नगरम् । तत्र 'विमलवाहणे राया' विमलवाहनो राजाऽऽसीत् । तेन 'धम्मई अणगारे पडिलाभिए समाणे धर्मरुची अनगारे प्रतिलम्भिते सति 'माणुस्साउए निक्छे मानुष्यायुष्कं निवद्धम् । ततः इह उप्पण्णे होत्पन्नः । 'ससं जता सुबाहुइस शेषं शेषवर्णनं यथा सुवादः -मुबाहुबुमारस्य तथा विज्ञेयम् । एवमेव 'चिंता-चिन्ता-पोषधे प्रवज्याग्रहण विषयो विचारः संजातः । 'जाव' यावन्-'पञ्चजा प्रवज्या-प्रव्रज्याग्रहणं का नाम वरदत्त कुमार था। वीरसेणापामोक्खाणं पंचसयदेवीणं पाणिनगणं, तित्यगरागमणं सावगधम्म पुन्वभवों वरदत्त कुमार का मित्रनंदी राजाने वीर सेना प्रमुख ५०० राजकन्याओ के साथ विवाह कर दिया। विहार करते हुए तीर्थकर महावीर प्रभु वहां पर पधारे। उपदेश अवणकर वरदत्त कुमारने उनके समीप श्रावक के १२ व्रत धारण कर लिये। गौतम गणधरने प्रसु से वरदत्त का पूर्वभव पूछा, प्रसुने कहा 'सयदुवारे पयरे विमलदाणे राया धम्मई अणगारे पडिलाभिए समाणे माणुस्साउए निवद्ध इह उप्पण्णे शतद्वार नामका नगर था। विमलवाहन वहां का राजा था। उसने धर्मचि नामके मुनि को आहार दिया। उससे उसे मनुष्यायुका बंध हुआ। मनुष्यायु का बंध कर वहां से मर कर अब वह मित्रनंदी राजा के यहां वरभने भारत नाम त भार ता. 'वीरसेणापामोक्खाणं पंचसयदेवीणं पाणिगणं, तित्यगरामगणं सावधम्म पुबभवों' २६भारती भित्रनंही तो વીરસેના પ્રમુખ પાંચ સંજકના સાથે વિવાહ કરી દીધું. એક વખત વિહાર કરતા કરતા તીર્થંકર મહાવીર પ્રભું ત્યાં આગળ પધાર્યા, ત્યારે તેમનો ઉપદેશ સાંભળી વરદત્ત કુમારે તેમની પાસે શ્રાવકના બાર ૧૨ ત્રત ધારણ કર્યા, પછી ગૌતમ ગણધરે પ્રભુને १२:तना यूभव विष पच्यु, त्यारे प्रसुभे धु-सयद्वारे णयरे विमल वाहणे राया धम्मलई अणगारे पडिलाभिए समाणे माणुस्ताउए निवद्धे इन उप्पणे' શતદ્વાર નામનું નગર હતું, તેમાં મિલવાહન નામના રાજા હતા. તેણે ધર્મરૂચિ નામના એક સેનિને આડોર તેના પછી તેણે મનુષ્યના અને બંધ કર્યો મનુષ્યના આયુને બંધ કરી ત્યાંથી મરણ પામી મિત્રનંદી રાજાને ત્યાં વરદત્ત કુમાર
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy