SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुवाहुकुमारवर्णनम् .. .... एवं वयासी-अहो णं भंते ! सुबाहुकुमारे इढे इट्टरूवे कंते कंत्तरूवे पिए पियरूवे मणुण्णे भणुण्णरूवे मणामे मणामरूवे सोम्मे सुभगे पियदंसणे सुरूवे, बहुजणस्स वि य णं भंते ! सुबाहुकुमारे इढे जाव सुरूवे, साहुजणस्स वि य णं भंते ! सुबाहुकुमारे जाव सुरूवे । सुबाहुकुमारेणं भंते ! इमा एयारूवा उराला माणुस्सा रिद्धी किण्णा लद्धा ? किण्णा पत्ता ? कण्णा अभिसमण्णागया ? को वा एस आसी पुव्वभवे जाव अभिसमण्णागया ? ॥ सू० ४॥ टीका ___ 'तेणं कालेणं' इत्यादि । तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समणस्स ३ भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेटे अंतेवासी' ज्येष्ठोऽन्तेवासी-शिष्यः 'इंदUई णाम अणगारे गोयमगोत्तेणं' इन्द्रभूति मानगारो गौतमगोत्रः खलु 'जाव' यावत्-भगवतः समीपे समागत्य भगवन्तं वन्दित्वा नमस्यित्वा ' एवं वयासी' एवमवादीत्-'अहो णं' अहो ! खलु आश्चर्यमेतत् 'संते' हे भदन्त ! 'सुबाहुकुमारे' सुबाहुकुमारः 'इठे' इष्टः इष्यते वाच्छयते प्रयोजनवशाद् यः स तथा, सकलजनमनोरथपूरकत्वात् । स 'तेणं कालेणं' इत्यादि ।। 'तेणं कालेणं तेणं समएणं' उसीकाल एवं उसी समयमें 'समणस्स भगवओ महावीरस्स' श्रमण भगवान महावीर के 'जेठे अंतेवासी' वडे शिष्य 'इंदभूई णामं अणगारे' इंद्रभूति नामक अनगार 'गोयमगोत्ते णं जाव' जिनका गौतम गोत्र था (प्रभुके समीप आकर) 'एवं वयासी' इस. प्रकार बोले । 'अहो णं भंते ! सुबाहकुमारे इठे इहरूवे कंते कंतरूवे पिये पियरूवे मणुण्णे मणुण्णरूपे मणामे मणामरूवे सोम्मे सुभगे पिय 'तणं कालेणं' त्या - 'तेणं कालेणं तेणं समएणं स भने त समयन विषे 'समणस्स भगवओ महावीरस्स' श्रम मगवान महावीरना 'जेठे अंतेवासी' मोटा शिष्य 'इंदभई णामं अणगारे द्रभूति नामना मा. 'गोमयगोत्ते णं जाव' ने गौतम गौत्र तु, ते प्रभुनी पासे भावान ‘एवं वयासी' मा प्रमाणे त्या 'अहो - णं भंते सुबाहुकुमारे इट्टे इट्टरूवे कांते कांतरूवे पिये पियरूवे मणुण्णे मणुण्णरूवे मणामे मणामांवें सोम्मे सुभगे पियदंसणे सुरूवे' हे महन्त! ते माश्चय छ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy