SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ 'विपाकश्रुते सुखं येन प्रकारेण सुखं भवेत् तथा कुरु । किन्तु 'देवाणुप्पिआ' हे देवानुप्रिय!= सुबाहो ! 'मा पडिबंध करेह' मा प्रतिवन्धं कुरु- अस्मिन् कार्ये विलम्ब मा कुरु । 'तए णं से सुबाहुकुमारे' ततः खलु स सुवाहुकुमार : 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'अंतिए' अन्तिके समीपे 'पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविह' पञ्चाणुव्रतिकं सप्तशिक्षातिकम् एवं द्वादशविधं 'गिहिधम्म' गृहिधर्म 'पडिबज्जई' प्रतिपद्यते 'पडिवज्जित्ता' प्रतिपद्य 'तमेवरहं' तमेव रथं 'दुरुहड' दुरोहति-आरोहति 'दुरुहिता' दुरुह्यरथमारुह्य 'जामेव दिसंपाउन्भूए तामेव दिसं पडिगए' यस्या दिशः प्रादुर्भूतः समागतः तस्यामेव दिशि प्रतिगतः ॥ सु० ३ ॥ ॥मूलम् ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभई णामं अणगारे गोयमगोत्ते णं जाव प्रकार द्वादशविध गृहस्थ धर्म का अंगीकार करना चाहता हूं। इस प्रकार सुवाहुकुमार की भावना जानकर प्रभुने कहा-'अहासुहं देवाणुप्पिया' तुम्हें जैसा सुख हो वैसा करो, परन्तु ‘मा पडिबंध करेह' विलम्ब न करो 'तए णं से सुबाहुकुमारे समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जइ ' इस तरह प्रभुके फरमाने पर सुबाहुकुमारने श्रमण भगवान महावीर के समीप पांच अणुव्रत सात शिक्षाव्रत इस प्रकार द्वादशविधरूप गृहस्थ धर्म को स्वीकार किया । 'पडिवज्जित्ता तमेव रहं दुरुहइ दुरुहित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए' और गृहस्थ धर्म अंगीकार कर अपने रथ पर बैठकर जहां से आया वहां वापिस गया ।। सू०३ ॥ અંગીકાર કરવા ઈચ્છું છું. આ પ્રમાણે સુબાહુકુમારની ભાવના જાણીને પ્રભુએ કહ્યું. 'अहासुहं देवाणुप्पिया' तभने २ प्रमाणे सु५ परे ते प्रमाणे ४२, ५२न्तु 'मा पडिबंधं करेह' qिan न । 'तएणं से सुवाहुकुमारे समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसेविहं गिहिधम्म पडिवज्जई' આ પ્રમાણે પ્રભુએ કહ્યા પછી તરત જ સુબાહુકુમારે શ્રમણ ભગવાન મહાવીર પાસે પાંચ અણુવ્રત-સાત શિક્ષાવ્રત આ પ્રમાણે બાર વ્રત રૂપ ગૃહસ્થ ધર્મને સ્વીકાર કર્યો. 'पडिवज्जित्ता तमेव रहं दुरुहइ दुरुहित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए અને ગૃહસ્થ ધર્મ અંગીકાર કરી પિતાના રથ પર બેસી જ્યાંથી આવ્યા હતા ત્યાં पाछ। याया गया. (सू० 3)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy