SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते च विवक्षितकार्यकारितयापि भवेदित्याह-'इटरूवे' इष्टरूपः-आकृतेर्मनोहारित्वात्, इष्टः= इष्टरूपो वा कारणवशादपि स्यादित्याह-'ते' कान्तः अभिलषणीयःसर्वसहायकारित्वात् , सतु कारणवशादपि स्यादित्याह-'कंतस्वे' कान्तरूपः-- कमनीयाकृतिकत्वात् , एवंविधोऽपि स्वकर्मदोषात्परस्यापियो भवेदित्यत आह-'पिए' प्रिय:-सर्वोपकारपरायणत्वेन प्रेमोत्पादकत्वात् , सतु स्वार्थवशादपि स्यादित्याह'पियरूवे' प्रियरूपः-साङ्गसुन्दरत्वात् , एतादृश उपरिष्टादपि भवेदित्याह'मणुन्ने ' मनोज्ञः-हितकारित्वात् । एवं ' मणुन्नरूवे' मनोज्ञरूपः-दर्शकजनचित्ताकर्षकत्वात् , एवंविध एकदापि स्यादित्यत आह-'मणामें' मनोऽमःमनसा अभ्यते गम्यते नित्यं संस्मरणेन यः स मनोऽमः आतिहरणेन सर्वेषां मनस्यवस्थितत्वात्, एवं 'मणुण्णरूवे' मनोऽमरूपः-सकलजनमनोऽनुकूलाकृतित्वात् । एतदेव विशदयति-'सोम्मे' सौम्यः-भद्रस्वभावत्वेन सकलजनाहादकत्वात्, दसणे सुरूवे' हे भदंत ! यह आश्चर्य है कि सुबाहुकुमार (इठे) समस्त जनों के मनोरथ की पूर्ति करने वाला होने से इष्ट है । "इट्टरूवे' आकृति इसकी बडी ही मनोहर है इसीलिये इष्टरूप है । ' कंते' सवका सहायक होने से कान्त-अभिलषणीय है । यह तो कारणवश भी हो सकता है अतः कहते हैं कि यह 'कंतरूवे' रूप से भी कान्त है, 'पिए, पियस्वे, मणुण्णे मणुण्णरूवे मणामे मणामरूवे, सोम्मे, सुभगे, पियदंसणे, सुरूवे' यह सवजनोंके उपकार करने में परायण होने से प्रिय, सर्वाङ्गसुन्दर होने से प्रियरूप, प्रत्येकजन इसे अपने अन्तः करण से सुन्दर मानते हैं, इसलिये मनोज्ञ, एवं दर्शकजनके चित्त का आकर्षक होने से मनोज्ञरूप है । जो व्यक्ति इसे एकवार भी देख लेता है, वह इसकी आकृति का सदा स्मरण किया करता है इसસુબાહકુમાર ‘ફ સમસ્ત માણસોના મનોરથ પૂર્ણ કરનાર હોવાથી ઈષ્ટ છે (વહાલા છે) 'इहरूवे तेभनी माइति सुन्दर छे. कसे ४२Yथी ४८ ३५ छे. 'कते' सवन सहाय४ હેવાથી કાન છે (સ્વામી છે) ઈચ્છવા યોગ્ય છે તે તે કારણે વશ થઈ શકે છે. તેથી कंतरूपे ३५मा पन्त छ. 'पिए, पियरूवे, मण्णुण्णे मणुण्णरूवे मणामे मणामस्वे सोम्मे, सुभगे, पियदसणे सुरूवे ते सौ भागसोने 68 કરવામાં પરાયણ હોવાથી પ્રિય, સર્વાગ સુંદર હોવાથી પ્રિયરૂપ, પ્રત્યેક માણસે તેને પિતાના અન્ત:કરણથી સુન્દર માને છે તેથી મનેજ્ઞ, અને જેનારના ચિત્તનું આકર્ષણ થવાથી મનોજ્ઞરૂપ છે, જે વ્યક્તિ તેને એક વાર પણ જુવે છે તે હમેશાં તેની આકૃતિનું
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy