SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् . १५ प्रवचनं, 'जहा णं' यथा खलु 'देवाणुप्पियाणं' देवानुप्रियाणां भवताम् 'अंतिए' अन्तिके समीपे 'बहवे' बहवः 'राईसरजावप्पभिईओ' राजेश्वर यावत्-प्रभृतयःराजेश्वरतलबरमाडम्बिककौटुम्बिकेभ्यश्रेष्ठिसेनापतिप्रभृतयः 'मुंडा' मुण्डा द्रव्यतः केशलुञ्चनादिना भावतः कषायापगमेन मुण्डिताः 'भवित्ता' भूत्वा 'अगाराओ' अगारात् अगारं गृहं परित्यज्येत्यर्थः 'अणगारियं' अनगारितां-मुनित्वं साधुत्वं 'पव्वइया' प्रव्रजिताः प्राप्ताः स्वीकृतवन्तः इत्यर्थः । 'णो खलु अहं' नो खलु अहं 'तहा संचाएमि' तथा शक्नोमि 'मुंडे भवित्ता' मुण्डो भूत्वा ' अगारओ अणगारियं' अगारादनगारितां 'पव्यइत्तए' प्रव्रजितुं स्वीकत्तुम् ; किन्तु 'अहण्णं' अहं खलु 'देवाणुप्पियाणं' देवानुप्रियाणां भवताम् 'अंतिए' अन्तिके समीपे 'पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं' पञ्चाणुव्रतिकं सप्तशिक्षाप्रतिकं पञ्चाणुव्रतमयं सप्तशिक्षात्रतमयम् , एवं द्वादशविधं "गिहिधम्म' गृहिधर्म-श्रावकत्वं 'पडिवजिस्सामि' प्रतिपत्स्ये स्वीकरिष्यामि । भगवान् कथयति-'अहासुहं' यथा 'जहाणं देवाणुप्पियाणं अंतिए बहवे राईसरजावप्पभिईओ मुंडा भवित्ता अगाराओ अणगारियं पव्वइया' हे प्रभो ! जिस प्रकार अनेक राजेश्वर, तलवर, माडम्बिक, कौटुम्बिक, इभ्य, श्रेष्ठी, और सेनापति आदि; जो आप के पास धर्मश्रवण कर केशलोंच आदि क्रियारूप द्रव्य मुंडन से और कषाय के परित्यागरूप भावमुंडन से युक्त होकर घर छोडकर प्रत्रजित हुए है "णो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए' हे नाथ ! मैं उस प्रकार से मुंडित होकर गृह का परित्याग कर प्रव्रज्या धारण करने में असमर्थ हूँ । परन्तु 'देवाणुप्पियाणं अंतिए पंचाणुब्बइयं सत्त सिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामि' हे प्रभो ! मैं आपके पास पाँच अणुव्रत, सात शिक्षाव्रत इस 'जहाणं देवाणुप्पियाणं अंतिए बहवे राईसर जाव प्पभिईओ मुंडा भवित्ता अगाराओ अणगारियं पव्वइया' प्र! ! मायनी पासे र प्रमाणे અનેક રાજેશ્વર, તલવર, માડમ્બિક, ઇભ્ય. શ્રષ્ટિ અને સેનાપતિ આદિ, ધર્મ સાંભળીને કેશનું લંચન આદિ ક્રિયારૂપ દ્રવ્યમુંડન, અને કષાયના પરિત્યાગ રૂ૫ ભાવમુંડન કરીને ५२ छ। मुनि थया छे. 'णो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए' नाथ ! हु ते प्रमाण भुडित ने गृहना त्या शरी भुनिपाणु धा२६५ ४२वामां असमर्थ छ, परन्तु 'देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामि' डे प्रले! हुमायनी પાસે પાંચ અનુવ્રત, સાત શિક્ષાત્રત એ પ્રમાણે બાર વ્રત વિધિ રૂ૫ ગૃહસ્થ ધર્મને
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy